SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ (3) छूटती विगत : નં. તૃતીય પુરુષ મૂળધાતુ खे.व. 1 तुदति 2 प्रहरति 3 दारयति 4 निर्दिशति 5 वेपते | याचते युध्यते मृगयते गर्जति 10 अपेक्षते 11 मुह्यति 12 अवनमति 16 7 8 19 13 प्ररूपयति 14 स्पृहयति 15 उञ्छति 16 विमृशति तुद् प्र+ह दृ निर्+ दिश् वेप् याच् युध् मृग् गर्ज् अप + ईक्षु मुह अव+नम् प्र+रूप् स्पृह उञ्छ् वि+मृश् પદ પરમૈ तुदावः तुदामः ૧ दामि प्रहरसि प्रहरथ: प्रहरथ दारयति दारयतः दारयन्ति निर्दिशसि निर्दिशथः निर्दिशथ वेपते वेपे वेपन्ते याचे याचावहे याचामहे પરઐ | ૧ ૧ आत्मने १ ૧ પરઐ | ૪ ર युध्यते युध्येते युध्यन्ते मृगयसे मृगयेथे मृगयध्वे गर्जामि गर्जाव: गर्जाम: अपेक्षे अपेक्षावहे अपेक्षामहे मुह्यसि मुह्यथः मुह्यथ अवनमति अवनमतः अवनमन्ति प्ररूपयामि प्ररूपयावः प्ररूपयामः स्पृहयसि स्पृहयथः स्पृहयथ उञ्छति उञ्छतः उञ्छन्ति ૧ 3 ઉભય |૧૦ ૧ ૧૦ ૨ 3 ૨ विमृशसि विमृशथः विमृशथ " ૧ ૨ ઉભય |૧૦| ૩ "" 22 परस्मै ૨ આત્મને ૧ 3 ૧ ૧ 23 ગણ પુરુષ એકવચન | દ્વિવચન બહુવચન 33 "" m "" પરઐ | ૬ ૬ M ४ 3 |૧૦| ૨ WW 3. त्वया सह दीक्षां लभे । 4. धर्ममन्तरा न सुखम् । 5. सिद्धेन सदृश: वस्तुतस्त्वम् । 6. नेमिनाथाय नमः । 7. सर्वेभ्यः स्वस्ति । (4) કૌંસમાં આપેલા શબ્દના યોગ્ય રૂપો વાપરી પૂરેલી ખાલી જગ્યા : 1. सृतं पापेन । 2. महावीरेण विना न मे जीवनम् । 8. बालाय माता हितमिच्छति । 9. न कोऽपि त्वद् भिन्नोऽस्ति । સરલ સંસ્કૃતમ્ - ૫ • ४६ • पाठ-१/१४
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy