________________
5. द्वाविंशतिशतानामष्टषष्ट्यधिकानां त्रिंशता गुणने अष्टाषष्टिसहस्राणि
___ चत्वारिंशदधिकानि जायन्ते । [4] संस्कृतमा संध्या :
1. षट्त्रिंशच्छतानि षष्ट्यधिकानि । 2. त्रीणि शतसहस्राणि पञ्चदशसहस्राणि एकं च शतं सप्तोत्तरम् । 3. नवनवतियोजनसहस्राणि षट् च योजनशतानि पञ्चचत्वारिंशदधिकानि
एकषष्टिभागीकृतस्य योजनस्य पञ्चत्रिंशद् भागाः । 4. त्रीणि लक्षाणि पञ्चदश सहस्राणि एकोननवत्यधिकानि । 5. सप्तदश कोट्यः षविंशतिर्लक्षाणि अष्टसप्ततिः सहस्राणि षट्शतानि
षत्रिंशदधिकानि । [5] ३५ :1. ईक्षिषीय ईक्षिषीवहि ईक्षिषीमहि
ईक्षिषीष्ठाः ईक्षिषीयास्थाम् ईक्षिषीध्वम् ईक्षिषीष्ट ईक्षिषीयास्ताम् ईक्षिषीरन् 2. अकम्पिष्ये अकम्पिष्यावहि अकम्पिष्यामहि
अकम्पिष्यथाः अकम्पिष्येथाम् अकम्पिष्यध्वम्
अकम्पिष्यत अकम्पिष्येताम् अकम्पिष्यन्त 3. स्थास्यामि स्थास्यावः स्थास्यामः 6. अग्रन्थिष्यम् अग्रन्थिष्याव अग्रन्थिष्याम
स्थास्यसि स्थास्यथः स्थास्यथ | __ अग्रन्थिष्यः अग्रन्थिष्यतम् अग्रन्थिष्यत
स्थास्यति स्थास्यतः स्थास्यन्ति | अग्रन्थिष्यत् अग्रन्थिष्यताम् अग्रन्थिष्यन् 4. खन्यासम् खन्यास्व खन्यास्म |7. शक्ष्यामि शक्ष्यावः शक्ष्यामः
खन्याः खन्यास्तम् खन्यास्त शक्ष्यसि शक्ष्यथः शक्ष्यथ
खन्यात् खन्यास्ताम् खन्यासुः शक्ष्यति शक्ष्यतः शक्ष्यन्ति 5. घ्रायासम् घ्रायास्व घ्रायास्म |8. हीयासम् हीयास्व
घ्रायाः घ्रायास्तम् घ्रायास्त | हीयाः हीयास्तम् हीयास्त घ्रायात् घ्रायास्ताम् घ्रायासुः | हीयात् हीयास्ताम् हीयासुः
हीयास्म
* स२८ संस्कृतम् - ५
. १६०.
પાઠ-૨/૨૦ %