________________
[7] वाड्योनुं दुर्भशिमां ३पांतर :
1. सेणया जगज्जीवाभयदाता महावीरः सर्वसंसारदुःखोच्छेदयुतं मोक्षं
याच्यते ।
अर्पितसमस्तेच्छा चन्दनबाला करुणानिधानेन महावीरेण जिनेन निर्वृतिं नीयते ।
4. कृतविनयेन शिष्येण सकलागमपारङ्गत आचार्य: प्रश्नं पृच्छ्यते । 5. सेनापतिना अरौ इष क्षिप्येते ।
6. दोषदुष्टेनाऽपि जनेन गुणसमृद्धिः लभ्यते, यदि तस्य हृदये पश्चात्तापेन प्रादुर्भूयेत ।
7. तीव्रतमतपो ध्यानानलदग्धसर्वकर्मणा तेन गजसुकुमालमुनिना शुभध्यानयुतेन मोक्षः गतः ।
8. शुभविचारयुक्तैः सुवृत्तैः सज्जनैः न कदाचिदपि कोऽपि निन्द्यते । 9. ज्ञानसागरे सज्ज्ञानिभिः महामुनिभिः सदा अवगाह्यते ।
[8] छूटती विगतो :
नं.
ધાતુ
2. महावीरेण जिनेन जनमन: आनन्ददां देशनां भव्याः मोक्षगमनयोग्याः उपदिश्यन्ते ।
1
भण्
2
खाद्
3 स्निह्
4
मिल्
6
5 कृष्
19
3.
7
8
9
અર્થ
બોલવું
ખાવું
સ્નેહ કરવો
મળવું
ખેડવું
अव + मन् अवज्ञा ४२वी
लज्ज् લજ્જા પામવી
वि + लिख्
દોરવું
निस् + पद् निष्पन्न थवं
સરલ સંસ્કૃતમ્ - ૫
ગણ પદ
तव्य अनीय
4.4. भणितव्य भणनीय भण्य
खादितव्य खादनीय खाद्य स्नेढव्य
स्नेहनीय स्निह्य
मेलितव्य मेलनीय
मेल्य
कर्षितव्य
कर्षणीय
૧
૧
४
૬
૬
४
૧
૬
४
"
22
"
"
कृष्य
२. ५. अवमन्तव्य अवमननीय अवमान्य
य
लज्जितव्य लज्जनीय लज्ज्य
५. ५. विलेखितव्य विलेखनीय विलेख्य
२२. ५. निष्पत्तव्य निष्पादनीय निष्पाद्य
परीक्षा-प
• १०२ •