SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ [7] वाड्योनुं दुर्भशिमां ३पांतर : 1. सेणया जगज्जीवाभयदाता महावीरः सर्वसंसारदुःखोच्छेदयुतं मोक्षं याच्यते । अर्पितसमस्तेच्छा चन्दनबाला करुणानिधानेन महावीरेण जिनेन निर्वृतिं नीयते । 4. कृतविनयेन शिष्येण सकलागमपारङ्गत आचार्य: प्रश्नं पृच्छ्यते । 5. सेनापतिना अरौ इष क्षिप्येते । 6. दोषदुष्टेनाऽपि जनेन गुणसमृद्धिः लभ्यते, यदि तस्य हृदये पश्चात्तापेन प्रादुर्भूयेत । 7. तीव्रतमतपो ध्यानानलदग्धसर्वकर्मणा तेन गजसुकुमालमुनिना शुभध्यानयुतेन मोक्षः गतः । 8. शुभविचारयुक्तैः सुवृत्तैः सज्जनैः न कदाचिदपि कोऽपि निन्द्यते । 9. ज्ञानसागरे सज्ज्ञानिभिः महामुनिभिः सदा अवगाह्यते । [8] छूटती विगतो : नं. ધાતુ 2. महावीरेण जिनेन जनमन: आनन्ददां देशनां भव्याः मोक्षगमनयोग्याः उपदिश्यन्ते । 1 भण् 2 खाद् 3 स्निह् 4 मिल् 6 5 कृष् 19 3. 7 8 9 અર્થ બોલવું ખાવું સ્નેહ કરવો મળવું ખેડવું अव + मन् अवज्ञा ४२वी लज्ज् લજ્જા પામવી वि + लिख् દોરવું निस् + पद् निष्पन्न थवं સરલ સંસ્કૃતમ્ - ૫ ગણ પદ तव्य अनीय 4.4. भणितव्य भणनीय भण्य खादितव्य खादनीय खाद्य स्नेढव्य स्नेहनीय स्निह्य मेलितव्य मेलनीय मेल्य कर्षितव्य कर्षणीय ૧ ૧ ४ ૬ ૬ ४ ૧ ૬ ४ " 22 " " कृष्य २. ५. अवमन्तव्य अवमननीय अवमान्य य लज्जितव्य लज्जनीय लज्ज्य ५. ५. विलेखितव्य विलेखनीय विलेख्य २२. ५. निष्पत्तव्य निष्पादनीय निष्पाद्य परीक्षा-प • १०२ •
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy