________________
(1) समासना विडसने अर्थ :
1. शत्रुञ्जयस्य समीपम् = उपशत्रुञ्जयम् । अर्थ : शत्रु०४यनी पासे. 2. कीटकानाम् अभावः = निष्कीटकम् । मर्थ : हीमोनो अभाव 3. अहनि अहनि = प्रत्यहम् । अर्थ : रो४ रो४ । 4. जिनस्य पश्चात् = अनुजिनम् । अर्थ : भगवाननी पछी 5. हिमस्य अत्ययः = अतिहिमम् । अर्थ : डिमनी (31नो) अभाव. 6. चन्द्रेण तुल्यम्/समम् = सचन्द्रम् । अर्थ : यंद्रनी समान. 7. आत्मनि भवम् = अध्यात्मम् । सर्थ : मात्माम. थयेल. 8. शोकः सम्प्रति न युज्यते = अतिशोकम् ।
अर्थ : वर्तमानमा शो योग्य नथी. 9. शीतस्य अत्ययः = अतिशीतम् । अर्थ : 635ो अभाव. 10. विधिमनतिक्रम्य यथा स्यात्तथा = यथाविधि ।
અર્થ : વિધિને ઓળંગ્યા વિના જેવી રીતે થાય તેવી રીતે. 11. ग्रामस्य अन्तः = अन्तर्ग्रामम् । अर्थ : मनी २६६२.. 12. अक्ष्णोः समीपम् = प्रत्यक्षम् । अर्थ : प्रत्यक्ष 13. ज्येष्ठानामनुक्रमेण = अनुज्येष्ठम् । अर्थ : भोटान। मथा 14. तृणमपि अपरित्यज्य यथा स्यात्तथा = सतृणम् ।
અર્થ: ઘાસને પણ છોડ્યા વિના જેમ થાય તે રીતે. ___15. भोजनेन युगपत् = सभोजनम् । अर्थ : मोननी साथे. (2) अर्थ- गु४राती भने समास :
1. मतिमनतिक्रम्य यथा स्यात्तथा = यथामति । 2. वर्षे वर्षे
= प्रतिवर्षम् । 3. मासे मासे
= प्रतिमासम् । 4. रूपस्य योग्यम् __= अनुरूपम् । 5. शाकस्य लेशः __ = शाकप्रति ।
* स२८ संस्कृतम् - ५
.८८.
पा-१/७२