________________
4. एतदुद्यानं निर्जनं निस्तृणं च विद्यते । अतः वयमत्रैव उपविशामः येन जीवहिंसा न स्यात् ।
5. शस्त्राशस्त्रि - दण्डादण्डि - बाहूबाहवियुद्धैः उभये सेने बहु युद्धं कृतवत्यौ, मुन्युपदेशबुद्धौ पश्चात् तौ सेनापती उपसिद्धाचलं गतवन्तौ ।
6. आहिमालयं संप्रतिराज्यमासीत् ।
7. दृष्टपूर्वमपि सिद्धाचलं दृष्ट्वा स भृशममोदत ।
8.
अनुक्रमं सर्वान् जिनान् सः बालः पूजितवान् ।
9. समवसरणे देवासुराः सर्वे यथाशक्ति भगवद्भक्तिं कृतवन्तः । [3] विग्रह डरी गुभराती :
1. वनस्य समीपम् = उपवनम् [अव्ययीभाव] मंगलनी पासे.
2. दण्डैश्च दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तम् = दण्डादण्डि [र्भव्यतिहार] દાંડાઓથી પ્રહાર કરી પ્રવર્તેલું યુદ્ધ.
3. आनगरम् = नगरं यावत् [अव्ययीभाव] नगर सुधी.
4. पूर्वं भूतम् = भूतपूर्वम् [सुप्सुप समास ] पहेला थयेलुं.
5. नर्मदायाः पश्चात् = अनुनर्मदम् [अव्ययीभाव] नर्भहानी पछी. [4] विग्रह दुरी समास :
1. धरनी पासे = उपगृहम् = गृहस्य समीपम् [अव्ययीभाव] વિઘ્નનો અભાવ विघ्नस्याऽभावः = निर्विघ्नम् [अव्ययीभाव]
2.
3.
डीडानो भाव = कीटकानाम् अभावः
निष्कीटकम्
4.
5.
=
સરલ સંસ્કૃતમ્ - ૩
[અવ્યયીભાવ]
पहेला सांभणेस = पूर्वं श्रुतम् = श्रुतपूर्वम् [सुप्सुप्]
विधिने खोजंग्या विना ठेवी रीते थाय तेवी रीते = विधिमनतिक्रम्य यथा स्यात्तथा = यथाविधि [अव्ययीभाव]
=
• ६८०
418- 1/33