________________
B
पीतवत्
नृतवत्
C 12. पीत
पिबत् - पीयमान 13. क्रुद्ध क्रुद्धवत्
क्रुध्यत् __ - क्रुध्यमान 14. पुष्ट पुष्टवत्
पुष्यत् - पुष्यमाण
नृत्यत् नृत्यमान नष्टवत्
नश्यत् नश्यमान मुग्धवत्
मुह्यत्
मुह्यमान सृष्टवत्
सृजत् सृज्यमान दिष्टवत्
दिशत् दिश्यमान 20. लुब्ध लुब्धवत्
लुभ्यत्
लुभ्यमान 21. उप्त उप्तवत्
वपत्
उप्यमान 22. द्रुढ द्रुग्धवत्
द्रुह्यत् द्रुह्यमाण 23. स्निग्ध स्निग्धवत् स्निह्यत् - स्निह्यमान 24. आहूत - आहूतवत्
आह्वयत् __ - आहूयमान 25. ऊढ - ऊढवत्
वहत्
उह्यमान 26. उद्विग्न - उद्विग्नवत् - उद्विजमान - उद्विज्यमान 27. विन्न - वित्तवत्
विन्दमान - विद्यमान [6] पाली ४२यानवायो :1. आ+रभ् - आरब्ध , आरब्धवत् , आरभमाण , आरभ्यमाण 2. आ+कृष् - आकृष्टवत् , आकृष्ट , आकृषत् , आकृष्यमाण 3. द्युत् - द्योतमान , द्योतित , धोतितवत् , द्युत्यमान 4. प्र+सीद् - प्रसद्यमान , प्रसन्न , प्रसन्नवत् , प्रसीदत् 5. निस्+पद् - निष्पन्न , निष्पन्नवत् , निष्पद्यमान , निष्पद्यमान 6. उद्+पद् - उत्पन्नवत् , उत्पन्न , उत्पद्यमान , उत्पद्यमान 7. भज् - भजमान , भक्त , भक्तवत् , भज्यमान 8. युज् - युज्यमान , युक्त , युक्तवत् , युज्यमान 9. अनु+इष् - अन्विषित , अन्विषितवत् , अन्विष्यत् , अन्विष्यमाण
* स२८ संस्कृतम् - 3
• ४८ •
पाठ-१/२