________________
केचित्
कांश्चित् कैश्चित्
केभ्यश्चित्
केषाञ्चित् केषुचित्
काश्चित्
काभिश्चित् काभ्यश्चित्
"
४१. किं + चित् = is [पुं.] वि. → कश्चित्
कौचित् वि.वि. → कञ्चित्
केनचित् काभ्याञ्चित्
कस्मैचित् पं. पि. → कस्माच्चित् "
कस्यचित् कयोश्चित् कस्मिंश्चित् ४२. किं + चित् = iss [स्त्री.] काचित्
केचित् द्वि. वि. → काञ्चित् तृ. वि. →
कयाचित् काभ्याञ्चित् → कस्यैचित् वि. → कस्याश्चित्
कयोश्चित् → कस्याञ्चित्
४७. किं + चित् = ts [न.] प्र. वि. → किञ्चित् केचित् द्वि.वि. →
બાકીના રૂપો પુંલ્લિંગ પ્રમાણે
४४. किं + चन = [.] प्र. वि. → कश्चन कौचन वि. वि. →
केनचन कस्मैचन
कस्माच्चन ५. वि. → कस्यचन कयोश्चन स. वि. → कस्मिंश्चन स२८ संस्कृतम् - 3 . १६६ .
→
कासाञ्चित् कासुचित्
वं
कानिचित्
1
"
कञ्चन
1111
केचन कांश्चन कैश्चन केभ्यश्चन
काभ्याञ्चन
केषाञ्चन
केषुचन ઉ રૂપાવલી ૨