________________
|
બાકીના બે રૂપ
૨૧
[3] सूटती विगतो :
૨૫ |
| મૂળધાતુ સાદો અર્થ પુરુષ/વચન પ્રત્યય પ્રકાર अकुपः कुप् ગુસ્સે થવું अक्रुधाम क्रुध् । गुस्से. थj १/3 अपुषतम् पुष् પોષવું २/२ अनेशत
નષ્ટ થવું असिचध्वम् सिच् સિંચવું २/3 अमुहाम मुह | મોહ પામવું ૧૩ अलुभम्
લોભાવે अक्षुभन् क्षुभ् ખળભળવું 3/3 अमुचताम्
મૂકવું
नश्
अकुपतम् अक्रुधम् अपुषः अनेशः असिचथाः अमुहम् अलुभाव अक्षुभत् अमुचत्
अकुपत अक्रुधाव अपुषत अनेशतम् असिचेथाम् अमुहाव अलुभाम अक्षुभताम् अमुचन्
लुभ्
૧૧
मुच्
/२
[4] मद्यतन ३५ :1. असिधम्
6. असरम् 2. अरुषम्
7. अक्लमम् 3. अक्षमम्
8. अदमम् 4.. अलुपम्
9. अतमम् 5. आस्थम् [5] ३५ :1. श्रम् - 4/P = थाही. ४
अश्रमम् अश्रमाव अश्रमाम अश्रमः अश्रमतम् अश्रमत अश्रमत् अश्रमताम् अश्रमन् शम् - 4/P = शांत थb अशमम् अशमाव अशमाम अशमः अशमतम् अशमत अशमत् अशमताम्
अशमन् सिध् - 4/P = सिद्ध थj. असिधम् असिधाव असिधाम असिधः असिधतम् असिधत असिधत् असिधताम् असिधन्
स२८ संस्कृतम् - 3
. १४७ .
पा6-२/३१