SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ - -- स्रस् (नपुंसलिंग) વિભક્તિ એ.વ. વિ. બવ. प्र. ६. सं. सत् स्रसी स्रंसि १०६ पुम्सून३। नीये प्रमाणे याह रावi. पुम्स् (पुल्मि) वि. स.व. वि . पुमान् पुमांसौ पुमांसम् त. पुंसा पुम्भ्याम् य. से पुंसः म.व. पुमांसः पुंसः पुम्भिः पुम्भ्यः पुंसाम् पुंसि _ 'लं पुमन् पुमांसौ पुमांसः सुपुम्सूनां प्र०, सं० भने ६० वि.ना ३५सुपुम् , सुपुंसी, सुपुमांसि એ પ્રમાણે થાય છે; બાકીનાં રૂપ પુલિંગ પ્રમાણે કરવાં. १०७ इस्, उस्, अथवा ओस् भन्ने छ हाय मेवा नामशहानां રૂપે પુત્ર અને સ્ત્રીલિંગમાં એમણ જેવાં કરવાં, પણ ન લિંગમાં વહુ જેવાં કરવાં. ० से.प. ०६. उदर्चिसू . उदर्चिः उदर्चिषौ दीर्घायुस् . दीर्घायुः दीर्घायुषौ अतिधनुसू . अतिधनुः अतिधनुषौ दोस् : दोः दोषौ
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy