SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ वि. 31. Ca. तृ. 2. पं. ष. स. सं. ૬૩ चन्द्रमस् ( पुल्लिंग ) द्विव. चन्द्रमसौ भे.व. चन्द्रमाः चन्द्रमसम् चन्द्रमसा चन्द्रमसे चन्द्रमसः - 8" चन्द्रमसि चन्द्रमः "" चन्द्रमोभ्याम् 39 39 चन्द्रमसोः "2 चन्द्रमसौ वचस् (नपुंसअलग ) વિભક્તિ भे.१. 31. la. zi. वचः બાકીનાં રૂપે ચન્દ્રમમ્ પ્રમાણે કરવાં. द्विव. वचसी म.व. चन्द्रमसः 39 चन्द्रमोभिः चन्द्रमोभ्यः "" चन्द्रमसाम् चन्द्रमस्सु चन्द्रमसः प.व. वचांसि मे. वनांइयो अनुभे उशनसनां सं० वि.भां १०४ अनेहस्, पुरुदंसस् भने उशनसूनां अ० अनेहा, पुरुदंसा भने उशना थाय छे. उशनन्, उशन भने उशनः मेवां गए। इये। थाय छे. माडीनां ३थे। चन्दमस् भेवां ४२वां. १०५ स्रस्, ध्वस्, सुहिंस् भने जिघांस् ोभनां ३यो नीये अभागे थाय छे. પુલિંગ પ્ર॰એ.વ પ્ર॰વિ. તૃ॰એ.વ. तृ०द्वि.व सब्ज.व. स्रसा स्रद्भ्याम् स्रत्सु स्रस् स्रत् स्रसौ ध्वस् ध्वत् ध्वसौ जिघांस जिघान् जिघांसौ जिघांसा जिर्घान्भ्याम् जिघान्सु - न्त्सु ध्वसा ध्वद्भ्याम् ध्वत्सु
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy