________________
॥ थोयो॥
(३३५) निधानं शुद्धमंत्रप्रधानं ॥ सुरनरपतिसेव्यं दिव्यमाहात्म्यभव्यं, निहतदुरितचक्रं, संस्तुवे सिद्धचक्रम् ॥१॥ दमितकरणवाह--भावतो यः कृताहं, कृतिनिकृतिविनाशं पूरितांगिव्रजांशम् ॥ नमितजिनसमाज-सिद्धचक्रादिबीजं, भजति स गुणराजीः सोऽनिशं सौख्यराजीः ॥२॥ विविधसुकृतशाखो भंगपत्रौघशाली, नयकुसुममनोज्ञः प्रौढसंपत्फलाढयं ॥ हरतु विनुवां श्री-सिद्धचक्रं जनानां, तरुरिव भवतापा-नागमःश्रीजिनानाम् ॥३॥जिनपति पदसेवां सावधाना धुनाना, दुरितरिपुकदंब-कांत(त) कांतिं दधाना॥ ददतु तपसि पुसां सिद्धचक्रस्य नव्य-प्रमदमिह रतानां रोहिणीमुख्यदेव्यः ॥४॥
॥ श्रीसिद्धचक्र स्तुति ॥ पहीले पद जपीये अरिहंत, वीजे सिद्ध जपो जयवंत, त्रीजे आचारज संत । चोथे नमो उवज्झायहसंत, नमो लोए सव्वसाहु महंत, पांचमे पद विलसंता, ॥ दसण मुटुं नमो मतिमंत, सातमे पद नमो