SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ (२५६) नवपद विधि विगेरे संग्रह ॥ ॥अथ चैत्यवंदनो॥ ॥२॥ नवपदनुं चैत्यवंदन. जैनेन्द्रमिन्द्रमहितं गतसर्वदोषं, ज्ञानाद्यनंतगुणरत्नविशालकोशम् । कर्मक्षयं शिवमयं परिनिष्ठितार्थ, सिद्धं च बुद्धमविरुद्धमहं च वंदे. गच्छाधिपं गुणगणं गणिनं सुसौम्यं, वंदामि वाचकवरं श्रुतदानदक्षम् । क्षान्त्यादिधर्मकलितं मुनिमालिकां च, निर्वाणसाधनपरं नरलोकमध्ये सदशनं शिवमयं च जिनोक्तसत्यं, तत्वप्रकाशकुशलं सुखदं सुबोधम् । छिन्नाश्रवं समितिगुप्तिमयं चरित्रं, कर्माष्टकाष्ठदहनं सुतपः श्रयामि पापौघनाशनकरं वरमंगलं च त्रैलोक्यसारमुपकारपरं गुरुं च । भावातिशुद्धिवरकारणमुत्तमानां, श्रीमोक्षसाख्यकरणं हरणं भवानाम्. भव्यान्जबोधनरवि भवसिंधुनावं, चिंतामणेः सुरतरोरधिकं सुभावम् । तत्त्वत्रिपादनवकं नवकाररूप, श्रीसिद्धचक्रसुखदं प्रणमामि नित्यम् ॥४॥
SR No.022958
Book TitleNavpadmay Siddhachakra Aradhan Vidhi
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherManeklalbhai Mansukhbhai
Publication Year
Total Pages416
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy