SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ vvvvvvvvvvvv (१६२) नवपद विधि विगेरे संग्रह ॥ अनन्तं दर्शनं चापि, दर्शनावरणक्षयात् ॥४॥ दायिक शुद्धसम्यक्त्व-चारित्रे मोहनिग्रहात् । अनन्ते सुखवीर्ये च, वेद्यविनक्षयात् क्रमात् ॥५॥ आयुषः क्षीणभावत्वात्, सिद्धानामक्षया स्थितिः। ... नामगोत्रक्षयादेवाऽ-मूर्त्तानन्तावगाहना ॥६॥ ३६ आचार्यगुणाःप्रतिरूपाद्याश्चतुर्दश, क्षान्त्यादिर्दशविधः श्रमणधर्मः । द्वादश भावना इति, सूरिगुणा भवन्ति षट्त्रिंशत्॥७ २५ उपाध्यायगुणाःअङ्गान्येकादश वै, पूर्वाणि चतुर्दशापि योऽधीते । अध्यापयति परेभ्यः, पञ्चविंशतिगुण उपाध्यायः॥॥ २७ साधुगुणाःव्रतषट्कं कायरक्षाः, पञ्चेन्द्रियलोभनिग्रहः शान्तिः। भावविशुद्धिः प्रतिले-खनादिकरणे विशुद्धिश्च ॥९॥ संयमयोगसुयोगोऽ, कुशलमनोवचःकायसंरोधाः। शीताद्याधिविषहनं, मरणायुपसर्गसहनं च ॥१०॥ सप्ताविंशतिसुगुणै-रेभिरन्यैश्च यो विभूषितः साधुः।
SR No.022958
Book TitleNavpadmay Siddhachakra Aradhan Vidhi
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherManeklalbhai Mansukhbhai
Publication Year
Total Pages416
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy