________________
vvvvvvvvvvvv
(१६२) नवपद विधि विगेरे संग्रह ॥
अनन्तं दर्शनं चापि, दर्शनावरणक्षयात् ॥४॥ दायिक शुद्धसम्यक्त्व-चारित्रे मोहनिग्रहात् ।
अनन्ते सुखवीर्ये च, वेद्यविनक्षयात् क्रमात् ॥५॥ आयुषः क्षीणभावत्वात्, सिद्धानामक्षया स्थितिः। ... नामगोत्रक्षयादेवाऽ-मूर्त्तानन्तावगाहना ॥६॥ ३६ आचार्यगुणाःप्रतिरूपाद्याश्चतुर्दश, क्षान्त्यादिर्दशविधः श्रमणधर्मः । द्वादश भावना इति, सूरिगुणा भवन्ति षट्त्रिंशत्॥७ २५ उपाध्यायगुणाःअङ्गान्येकादश वै, पूर्वाणि चतुर्दशापि योऽधीते । अध्यापयति परेभ्यः, पञ्चविंशतिगुण उपाध्यायः॥॥ २७ साधुगुणाःव्रतषट्कं कायरक्षाः, पञ्चेन्द्रियलोभनिग्रहः शान्तिः। भावविशुद्धिः प्रतिले-खनादिकरणे विशुद्धिश्च ॥९॥ संयमयोगसुयोगोऽ, कुशलमनोवचःकायसंरोधाः। शीताद्याधिविषहनं, मरणायुपसर्गसहनं च ॥१०॥ सप्ताविंशतिसुगुणै-रेभिरन्यैश्च यो विभूषितः साधुः।