________________
॥ श्री सिद्धचक्रगुणोनुं स्तोत्र.॥
१२ अर्हद्गुणाःअशोकाख्यं वृक्षं सुरविरचितं पुष्पनिकरं, '
ध्वनिं दिव्यं श्रव्यं रुचिरचमरावासनवरम्।। वपुर्भासंभारं मधुररवं दुन्दुभिमथ,
प्रभोः प्रेक्ष्यच्छत्रत्रयमधिमनः कस्य न मुदः॥१॥ अशोकवृक्षः सुरपुष्पवृष्टि
दिव्यध्वनिश्चामरमासनं च। भामण्डलं दुन्दुभिरातपत्रं,
सत्प्रातिहार्याणि जिनेश्वराणाम् ॥२॥ अपायापगमो ज्ञानं, पूजा वचनमेव च ।
श्रीमतीर्थकृतां नित्यं, सर्वेभ्योऽप्यतिशेरते ॥३॥ ८सिद्धगुणाः
अनन्तं केवलज्ञानं, ज्ञानावरणसंक्षयात् ।
૧૧