________________
૧૪૮
ધ વીર ઉપાધ્યાય
श्री १०८म दिभजैनोदिवन्दारुजनाभिवन्दितपादाब्जैर्जिन संप्रदाय गुरुभिरेतत्प्रान्तमपिपावितव्य मे वेतिमत्वाऽऽगतं त्रियामावसाने कमलबन्धुवज्जगद्वन्दद्बन्धुभिरुदितमिव तस्थाने "तमसालुप्यमानानां लोकेऽस्मिन् साधुवर्त्मनां प्रकाशनाय प्रभुता भानोर्व इव दृश्यते । तत आगत्य चाव्यवहितम्पापप्रचार संतापसमुच्छि तानिश्रोत्रिहृदयानिकमलानांव हरितीकृतानि प्रतिदिनं वक्तृतामृताभिषेकेण प्रत्यक्ष प्रतिभान्ति यद्बहुभिमासाद्रिदैर्यवनैर्मासादनं परित्यक्त बधिकेरपि व्रतेषु जीवहननमस्वीकृतं राजकर्मचारिभिरपि शपथैः मांसादिकं निरस्तम्। बहुभिरूपान विदेशवाणि विदेशशर्करा व परित्यक्ता अन्यान्यपि नियमानि स्त्नीभिर्बहृन्युपगृहीतानि अघटघटनारूपं सर्वसंप्रदाय संमेलनमपि संजातमद्य सेवासमितिरपि सम्यक् प्रतिष्टिता एवं बहुप्रकृतिजालेन स्वीयमेव यशः प्रख्यापितं रुच्युत्पादेकैर्वाग्जालः जनतया सर्वे विस्मृत्य कस्यचित् कवेरुक्तिः सूचिता तद्यथा ज्योत्स्ना गङ्गा परब्रह्म दुग्धधारा सुधाम्भुधिः हाराश्चापि न रोचन्ते रोचेत भगवद्यशः १ अतो भगवरिपरिमेयतया जगदुपकारपरैः श्रीमद्भिः सार्थकं नामस्वीयं पन्न्यासतः कृतं शोभनोविजयो जातः श्रीश्चाष्टाधिकशतात्मिका ? रुडाः प्रज्ञांश पदवीगाढाचैवाखिलामही । महाराजजिनादेशांच्छ्राव्यदिमः प्रतिक्षणम् अवश्यमेवं विधर्मर्यादापालकै जगदाधारभूतैः बहुकालं जीवितव्यमित्याशास्महे भगवश्चरणारविन्दद्वन्दादनिशं गीतिं च गास्यामः इत्थम् ॥ यद्वतकृतामृता स्यादसेवनाद्धौत किंस्विसा एक्ये स्थितामताः सर्वे जीवन्तु शरदः शतम् । इतिशमभीप्सिवो वयं प्रार्थयामः सनक्षत्र निवासिनः कृष्णदत्तप्रभृतयः । सं १९७९ जेठ ५ मी । ॥ समाप्तमदोऽभिनन्दनपत्रम् ॥