________________
નવ ગાથાનું તાત્ર
પહેલી ગાથાના મંત્ર
ॐ ह्रीँ उवसग्गहरं कम्मघणमुक्कं विसहरफुलिंगमन्त्राय
पार्श्वनाथाय श्री स्वाहा ॥
१७
બીજી ગાથાના મંત્ર
ॐ ह्रीँ अर्ह पार्श्वनाथाय स्वाहा || ત્રીજી ગાથાના મંત્ર
ॐ ह्रीँ अहँ पार्श्वनाथाय दिउ पाया ही नमः ॥ ચેાથી ગાથાને મત્ર
हृीँ अहं हंसचिंतामणि पाया वंदिउ क्ली नमः || પાંચમી ગાથાના મંત્ર
ॐ ह्रीँ श्रीँ क्लीँ ँ कलिकुंडस्वामिने अष्टशत अष्टसहस्र अष्टलक्ष अष्टकोटी मम शरीरं रक्षंतु ॐ हूँ फुर् फुट्
स्वाहा ||
છઠ્ઠી ગાથાને મંત્ર
ॐ श्रीँ परमोहि जिणाणं स्वाहा ॥ સાતમી ગાથાના સત્ર
ॐ क्लीँ विजयादेवी मम सानिध्यं कुरु कुरु स्वाहा ॥ આઠમી ગાથાના મંત્ર
ॐ हीँ पार्श्वनाथाय ह्रीँ धरणेंद्राय श्रीपद्मावती सहिताय
क्लीँ नमः ॥
નવમી ગાથાના સત્ર
ॐ नमो भगवती पद्मावती सर्वजनमोहिनी सर्वकार्य