________________
ઉવસગ્ગહર સ્તોત્ર
વિષધરસ્ફુલિંગ નામના શ્રેષ્ઠ મંત્રમાં રહેલા, વિષધરના વિષને નાશ કરનારા તથા ઋષભાદિ જિનામાં પ્રગટ પ્રભાવી હાવાથી જયને પ્રાપ્ત કરાવનારા એવા શ્રીપાર્શ્વનાથને વંદન કરીને તેમની સ્તુતિ કરું છું.' તાત્પર્ય કે વિષધરસ્ફુલિગ मंत्रभां 'नमिऊण पास बिसहर वसह जिणफुलिंग मे અઢાર અક્ષરા આવે છે.
"
શ્રી કમલપ્રભાચાયે શ્રી પાર્શ્વ પ્રભુસ્તવનમાં કહ્યુ` છે કેनमिण पास विसहर बसह जिणफुलिंग ह्रीमंते । ॐ ह्रीं श्री नमक्खरेहिं, मर वंछियं दिसउ || ४ ||
'ॐ ह्रीं श्रीं नमः अक्षरोथी युक्त भने ह्रीँ ना छेडे न्यावे छे, वो नमिऊण पास विसहर वसह जिणफुलिंग ' મત્ર મને વાંછિત આપો.'
-૧૯૦
"
अर्थपतामां छेडे ' बिसहर ' त्ति ' फुलिंग ' ति शब्दाभ्यां गर्भितत्वाद् विषधरस्फुलिङ्ग इति नाम स चासौ मन्त्रश्च मनसस्त्राणयोगान्मन्त्रणाद् वा गुप्त भाषणाद् वा विषधरस्फुलिङ्गमन्त्रस्तं भगवन्नाभगर्भितमष्टादशाक्षरात्मकमादौ तारत्रैलोक्यकमलाई बीजैरन्ते च तत्त्रप्रणिपातबीजाभ्यामष्टाविंशति वर्णात्मकं मन्त्रविशेषं । हेवाना भावार्थ से छेडे - ' विसहर ' भने ' फुलिंग' मेवा म्होना गर्भितपणाने सीधे ते ' विसहर फुलिंग ' ( विषधर स्फुलिङ्ग ) नामनो मंत्र उडेवाय छे.
ते 'मननात् त्रायते इति मन्त्राः ' 'मन्त्र्यन्ते गुप्तं भाष्यन्ते इति मन्त्राः' आदि मंत्रनी व्यायामाने सार्थ १रे छे. ले