________________
:3८६
[पिासना सर्वात्मकं सर्वगतः, सर्वव्पापि सनातनम् ।
सर्वपत्वाश्रित दिव्य, चिन्तित पापनाशनम् ॥६॥ * “તે તત્વ સર્વસ્વરૂપ, સર્વગત, સર્વવ્યાપી, સનાતન અને સર્વ પ્રાણીઓને આશ્રીને રહેલું છે, તેનું દિવ્ય थितन (स) पाप नाश ४रे छे.''
सर्वेषामपि वर्णानां, स्वरोणां च धुरि स्थितम् । व्यञ्जनेषु च सर्वेषु, ककारादिषु संस्थितम् ।।७।। पृथिव्यादिषु भूतेषु, देवेषु समयेषु च । लोकेषु च सर्वेषु, सागरेषु च सरित्सु च ।।८।। मन्त्र-तन्त्रादियोगेषु, सर्वविद्य धरेषु च । विद्यासु च सर्वासु, पर्वतेषु वनेषु च ॥९।। शब्दादिसर्वशास्त्रेषु, व्यन्तरेषु नरेषु च । पमगेषु च सर्वेषु, देवदेवेषु नित्यशः ।।१०।। व्योमवद् व्यापिरूपेण, सवें वेतेषु संस्थितम् । नातः परतरं ब्रह्म, विद्यते भुवि किञ्चन । ११॥
તે તત્ત્વ (અકાર) બધાય વર્ષો અને સ્વરોમાં અગ્રસ્થાને રહેલું છે અને કકારાદિ સર્વ વ્યંજને (ના - ઉચ્ચારણ)માં રહેલું છે. તે તત્વ પૃથ્વી આદિ પાંચ महाभूत। (Yel, ४, ते४५, वायु मने मा ), हेवी, सभयो, सा , समुद्रो, नहीसा, मात्र भने -ताहियोगी, सर्व विद्याधरे, सव विधाम, पता, “वनी, व्या४२५ मा स शास्त्री, व्यतरी, मनुष्यो,