________________
विद्यानाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः । विद्या बंधुजनो विदेशगमने विद्या परमदैवतम्,
विद्या राजसु पूजिता न तु धनं विद्याविहीनः पशुः ॥
卐
न चोरचौर्य न च राजहारी,
न भ्रातृभाज्यं न च भारकारी ।
व्यये कृते वर्धत एव नित्यं,
विद्या धनम् सर्वधनप्रधानम् ॥
卐
केयूरा न विभूषयन्ति पुरुषं हारा न चंद्रोज्ज्वला,
न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः ।
वाण्येका समलंकरोति पुरुषं या संस्कृता धार्यते,
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ १ ॥
→XAO