________________
પ્રાચીન પ્રતિમા લેખસંગ્રહ
33
भरभा भा. चमकू सुत गांगा- जावडाभ्यां पितृव्य भादा सर्वपूर्वजानां श्रेयोर्थं श्रीकुंथुनाथपंचतीर्थी कारापिता प्र. पिप्पलगच्छे भट्टा. श्रीप्रभाणंदसूरीणां पट्टे भ. श्रीकनकप्रभसूरिभिः ॥ तविरपुरवास्तव्यः । २. धातुनी पंयतीर्थी -
१२९. सं. १५०३ वर्षे ज्येष्ठ सुदि ७ सोमे श्रीश्रीमालज्ञातीय व्य. टाडा (हा) भार्या तेजलदे सु. कुंभाकेन गभिलानमित्तं आत्मश्रेयसे श्रीमुनिसुव्रतबिंबं कारापितं प्र. श्री चैत्रगच्छे थारण. श्रीलक्ष्मीदेवसूरिभिः ॥
भ.
3. धातुनी योवीसी
१३०. ॥ सं. १५३३ वर्षे ज्येष्ठ सुदि ५ गुरौ श्रीश्रीमालज्ञातीय लाखणराणागोत्रे व्य. भूभा भार्या भरमादे सु. सादूल भार्या संसारदे सुत रसवर्णसिह (?) औसवण भार्या सीतादे सीहा भार्या सिरियादे धरण सहि. पूर्वजश्रे. श्रीआदिनाथचतुर्विंशतिपट्ट कारि. प्र. श्रीचैत्रगच्छे श्रीमलयचंद्रसूरिपट्टे श्रीलक्ष्मीसागरसूरि चाइसमीया: (?) एटाग्रामे । ४. धातुनी पंयतीर्थी -
१३१. सं. १५१६ वर्षे आषाढ सुदि ३ रवौ श्रीश्रीमालज्ञातीय श्रे. मणोर भा. माल्हणदे पु. गोलाकेन भा. गेलावना सु. दधरायुतेन मातृपितृश्रेयोर्थं श्रीकुंथुनाथबिंबं पूर्णिमापक्षे श्रीगुणसमुद्रसूरिपट्टे श्रीगुणधीरसूरीणामुपदेशेन कारितं प्रतिष्ठितं च विधिना ।
५. धातुनी योवीसी -
१३२. सं. १५०१ वर्षे ज्येष्ठ शु. १० रवौ श्रीश्रीमालज्ञा. श्रे. जेसा भार्या जसमादे सुत भांखर भार्या भरमादे निमित्तं सुत राजाकेन भार्या तेजू
3