________________
३४
પ્રાચીન પ્રતિમા લેખસંગ્રહ तथा रामतिभ्यां सुत गोलादि श्रीकुंथुनाथचतुर्विंशतिपट्टः कारितः प्रतिष्ठितः ॥ पिप्पलगच्छे श्रीप्रभाणंदसूरिपट्टे श्रीकक्कप्रभसूरिभिः ।।
तइरवाडावास्तव्य ।। श्रीः ॥ ६. यातुनी पंयतीर्थी - १३३. सं. १५१६ वर्षे मार्गसिर सुदि ९ शनौ श्रीमालज्ञा. मांडलेचागोत्रे श्रे.
गहा भा. त्रिभवनदे पु. हीरा भा. छपनू पु. भाडायुतेन श्रीअजितनाथबिंबं का. प्र. श्रीबृहद्गच्छे श्रीजयमंगलसूरीणां अन्वये श्रीकमलप्रभ
सूरिभिः । ७. धातुनी पंयतीथा - १३४. सं. १४९० वर्षे वैशाख सुदि ३ बुधे श्रीश्रीमालज्ञा. पि. देवा भा.
बा. जासू श्रेयसे सु. डीडाकेन श्रीमुनिसुव्रतस्वामिबिंबं कारापितं श्रीनागेन्द्रगच्छे श्री.....................देवसूरिभिः प्रतिष्ठितं ।
३४. भ.38 શ્રી પાર્શ્વનાથ ભગવાનના દેરાસરની પ્રતિમાના લેખો - १. पातुनी योवीसी - १३५. संवत् १५२१ वर्षे ज्येष्ठ शुदि १३ गुरौ रणासणग्रामवासि श्रीश्री
मालज्ञातीय श्रे. भादा भा. अधिकू सुत तेजाकेन भा. शाणी सुत जावडप्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीशीतलनाथचतुर्विंशतिपट्टः कारितः
प्रतिष्ठितःश्रीसुविहितसूरिभिः ।। श्रीरस्तु ।। २. सिद्धयनी पाटी - १३६. सा. दीपचंद मलूकचंद भर(व्या) छइ सं. १७७३ माघ शुदि६ भोमे ।