________________
ખંડ ૪ / ઢાળ ૮
૩૧૯
अथाभक्ष्यनामानि (गाथा)
महु मज्ज मंस णवणीय, पंचुंबरी रयणभुत्त संधाणं विस हिम करगा मट्टी, कच्चगोरस विदल णंताई ३७ पुप्पिय चोली फणसो, अणाय फलफुल्ल तुच्छ बहुबीई इय बावीस अभक्खे, वज्जेवज्जियस्स पत्तफले ३८ पंपोट बिल्लपिकाई, मरीगण फणस गुंदाई खसपसपिल्लु सेलर, गंगेट्टय पक्कगोल्हेय ३९ पण मउर कुठंबइ, जंबु टिंबरु अपक्ककरम छेटे वाल्होलिमहुय धामणी, गुरुबेट्टारे भुलूणतिले ४० नविलेमिउधारे, जलगलिय मख्खयपील चमूहे दुदिणुट्टदहियफागुण, उधंभ एमिनेव उधंभ एमिनेव तिले ४१ अमरिमियं मन्न यं, नह भुंजै कालवेलई दईआ गममणो न हु भख्खे, देव गुरुदिट्ठि गयने व ४२ अथानंतकाय (गाथा )
सव्वाओ कंदजाई, सुरणकंदो य वज्रकंदो य आलू तह पिंडालु, अल्ल हलिद्दाल कच्चूरो ४३ सतावरी विराली, कुमारी तह थोहरी गलोईआ विरुहा लसणं वंस करिल्ला, गज्जर तह लोयणं लोढा ४४ मूयर सूयरवल्ली, मठमा ढक विच्छुलाय भूमिरुहा मलयकोमल विल्ली, वज्जति अणंताई ४५ यदुक्तं मनुस्मृति मध्ये सायंप्रातर्द्विजातीनां नाशनं स्मृतिनोदितं प्रातराभोजनं कुर्या, दग्निहोत्रमोविधिः पृथिव्यामप्यहं पार्थ, वायावग्नौ जलेऽप्यहं वनस्पतिगतश्चाहं, सर्वमात्ममयं जगत् ४६ तन्मां सर्वगतं ज्ञात्वा न हिंस्येत कदाचन अहं सर्वस्य तुल्यत्वं, भजामि कल्पप्रोज्जितः ४७ इति परमते श्लोका उक्ताः
-