________________
૩૧૮
શ્રીચંદ્ર કેવલીનો રાસ
इत्यादियोगग्रंथे मद्यं पीत्वा ततः कश्चित्, मांसं च स्पृहयेन्नरः कश्चिद्वधं करोत्युक्त, जंतुसंघातघातकः २६ मद्ये मांसे मधुनि, नवनीते तक्रतो बहिः उत्पद्यते विपद्यते, सुसूक्ष्मा जंतुराशयः २७ पुत्रमांसं वरं भुक्तं, न तु मूलकभक्षणं भक्षणान्नरकं याति, वर्जनात्स्वर्गमाप्नुयात् २८
आगमेप्येवमेव मज्ज मिय मसंमिय, णवनीयंमिं चउथ्थए उपजंति असंखेया, तवन्नातच्छ जंतुणो २९
मार्कण्डेयपुराणे यो ददाति मधु श्राद्धे, मोहितो धर्मलिप्सयो स याति नरकं घोरं, खादकैः सह लंपटैः ३०
तत्रैव इतिहासपुराणे यस्तु वृंताककालिंग, मूलकानां च भक्षणं अंतकाले स मूढात्मा न स्मरिष्यति मां प्रिये ३१ यस्मिन् गृहे सदनार्थी, मूलकं पच्यते जनैः । स्मशानतुल्यं तद्वेश्म, पितृभिः परिवर्जितं ३२
पद्मपुराणे गोरसं माषमध्ये तु, मुद्गादिकं तथैव च भक्ष्यमाणं भवेन्नूनं, मांसतुल्यं युधिष्ठिर ३३ अस्तंगते दिवानाथे, आपो रुधिरमुच्यते अन्नं मांससमं प्रोक्तं, मार्कण्डेन महर्षिणा ३४ चत्वारो नरकद्वाराः, प्रथमं रात्रिभोजनं परस्त्रीगमनं चैव, संधानानंतकायिके ३५ हृन्नाभिपद्मसंकोच, - चंडरोचिरया यतः न शुद्धयंति तथा रात्रौ, भोजनं तु विशेषतः ३६