SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ 33१ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર सव्वस्स समणसंघस्स, भगवओ अंजलि करीय सीसे । सव्वं खमावइत्ता, खमामि सव्वस्स अहयंपि ॥२३॥ सव्वस्स जीवरासिस्स, भावओ धम्मनिहियनियचित्तो । सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि ॥२४॥ इत्यादि दुरालोयदुप्पडिकंतेय काउस्सग्गोत्ति एवं खामेत्ता आयरियमाइ तओ दुरालोइयं वा होज्जा दुप्पडिक्वंतं वा होज्जा अणाभोगादिणा कारणेणं ततो पुणोवि कयसामाइया चरित्तविसोहणत्थमेव काउस्सग्गं करेति इति गाथार्थः ॥१४-१५॥ एसगाहा ॥ व्याख्या - चरित्तुस्सग्गोति चरित्तायरविसुद्धिनिमित्तो भणियं होंति, अयं च पंचासुस्सासपरिमाणो, ततो णमोक्कारेण पारेत्ता विसुद्धचरित्तदेसियाणं दंसणविसुद्धिनिमित्तं एसनामुकित्तणं करेंति, चारित्तविसोहियमियाणी दंसणं विसोहिज्जइ तिकट्ठ तं पुण नामकित्तणमेवंकरोति लोगस्सुज्जोगरेत्यादि अयं चतुर्विंशतिस्तवश्चतुर्विंशतिस्तवे पक्षेण व्याख्यात इति नेह पुनर्व्याख्यायते छ। चतुर्विंशतिस्तवं चाभिधाय दर्शनविशुद्धिनिमित्तमेव कायोत्सर्ग चिकीर्षवः पुनरिदं सूत्रं पठति सव्वलोए अरिहंत चेइआणं करेमि काउस्सग्गमित्यादि अन्नत्थउससिएणमित्यादिपूर्ववत् यावद्वोसिरामीति एयं च सुत्तं पढित्ता पणविसुस्सासपरिमाणं काउस्सग्गं करेति सणसुद्धीए तइओइत्ति तृतीयं त्वस्यातिचारालोचनविषयप्रथमकायोत्सर्गापेक्षयेति । ततो नमोक्कारेण पारित्ता सुयनाणपरिवुड्डिनिमित्तं अइयारविसोहणत्थं च सुयधम्मस्सभगवतो पराए भत्तीए तप्परूवगनमोक्कारपुव्वगं थुइ पढति तं जहा - पुक्खरवरदीवड्ढे धायइसंडेयजंबुद्दीवे य । भरहेरवयविदेहे धम्माइगरे नमंसामि ॥१॥ ૨ ૫.
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy