SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 330 ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર उज्जोयगरेति भणियं होइ कित्तीकम्मं तु ततो वंदिउकामा गुरुं संडासयं पडिलेहित्ता उवविसंति ततो मुहणंतगं पडिलेहिय स सीसोवरीयं कायं पमज्जंति पमस्तित्ता परेणं तिकरणपरिसुद्धं कियकम्मं करेती वंदणगमित्यर्थः । उक्तं च - आलोयणवागरणस्स पूछणे पूयणाए सज्झाए । अवराहे अ गुरुणं विणओ मूलं च वंदणगं ॥१॥ इत्यादि आलोयणंति एवं च वंदित्ता उत्थायोभयकरगहियरओहरण अद्धावणयकाया पुव्वंपराचिंतिए दोसे जहाराइणियाए संजयभासाए जहागुरुसुणेइ तहा पवद्धमाणसंवेगा मायमयविप्पमुक्का अप्पणो विसुद्धिनिमित्तमालोएति । उक्तं च विण एएविण विय मूलं गंतूणायरियपायमूलंमि । जाणाविज्जसु विहिओ जह अप्पाणं तह परं च ॥१॥ कयपावोवि मणुसो आलोइय निंदओ गुरुसगासे । होइ अइरेगलहुओ उहरिअ भरुव्व भरवहो ॥२॥ तथा - उप्पन्नाणुप्पना माया अणुमग्गओ निहंतव्वा । आलोयणनिंदणगरहाणनपुणोत्तिया वितियं ॥३॥ तस्स य पायच्छित्तं जमग्गविउ गुरु उ गुरुवइसंति । तं तह अणुचरियव्वं अणवत्थपसंगभीएण ॥४॥ पडिक्कमणंति आलोइऊण देसे गरुणा पडिदिन्नपायछित्ता । तो सामाइयपुव्वगं समभावे ठाइऊण य पडिक्कमंति ॥५॥ सममुवओत्तापदं पदेण पडिक्कमणं कहूंति अणवत्थपसंगभीया अणवत्थाएण पुण उदाहणं तिलहारगकप्पडगोत्ति कित्तिक्कमंति तओ पडिक्कमित्ता खामणानिमित्तं पडिक्कमणनिवेयत्थं वंदंति तओ आयरियमादि पडिक्कमणत्थमेवदंसेमाणाखामेत्ति । उक्तं च - आयरिय उवज्झाए, सीसे साहम्मिए कुलगणे अ । जे मे केइ कसाया, सव्वे तिविहेण खामेमि ॥२२॥
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy