________________
૩૩૨
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર इत्यादि सुयस्स भगवओ करेमि काउस्सग्गं वंदणवत्तियाए इत्यादि प्राग्वत् यावद्वोसिरामि एयं सुत्तं पढित्ता पणविसुस्सासमेव काउस्सग्गं करेति । आह च सुयनाणस्स चउत्थोति ततो नमोक्कारेण पारित्ता विसुद्धचरणदंसणसुयातियारामंगलनिमित्तं चरणदंसणसुयदेसगाणं सिद्धाणं थुति कटुंति । भणियं च सिद्धाणथुईए ति सा चेयं स्तुतिः सिद्धाणं बुद्धाणमित्यादि एतास्तिस्रस्तुतयो नियमेनोच्यते केचिदन्या अपि पठंति न च तत्र नियमः कितिक्कमंति पुणो संडासयं पडिलेहिय उवविसंति मुहपोत्तिया पडिलेहियंति ससीसोवरियकायं पमज्जित्ता आयरियस्स वंदणं करेति इति गाथार्थः ॥
आह - किंनिमित्तमिदं वंदनमित्युच्यते - सुकयं गाहा० ॥२८॥ व्या. - सुकयआणत्ति पिचलोए काऊणं ति जहा रन्ना मणुसा आणनिगाए पेसियापणामं काऊण गच्छंति तं च सुकयं काऊण पुणो पणामपुव्वगं णिवेइंति एवं साहुणोवि गुरुसमाहिठाणं वंदणपुव्वगं चरित्तादिविसोहिकाऊण पुणो सुकयकितिकम्मासंतो गुरुणो निवेदेति भगवं कयंतं पेसणं आयविसोहिकारंत्ति वंदणं काऊण पुणो उक्कडया आयरियाभिमुहाविणयरइयंजलिउडा चिटुंति जाव गुरुथुईगहणं करेती ततो पच्छा समताए पढमथुइए थुति कड्डेति विणउत्ति ताओ थुत्तीओ पढंति उ तिन्नि कट्ठति । आह च - वटुंति या थुतीओ गुरुथुईगहणक एतित्ति गाथार्थः ॥२८॥ ततो पाउसियं कत्तव्वं करेति एवं ताव देवसियं गयं ॥छ।
સંક્ષેપ ભાવાર્થ :- માંડલા કરીને સૂર્યાસ્ત થાય છે જે સાધુ પોત-પોતાના કાર્યથી નિવર્યા તે તે ઠાવીને સામાયિક કરે, જો ગુરુ કોઈ કામમાં હોય તો કાઉસ્સગ્ન કરી અર્થ વિચારે, ગુરુ સાથે પછી કાઉસ્સગ્ગ પારી લોગસ્સ કહી મુહપત્તિ પડિલેહી વાંદણા દઈ, આલોઇ પડિક્કમણસૂત્ર કહે, પછી આચાર્યને વંદન કરી ખામી પછી કરેમિ ભંતે ચારિત્રશુદ્ધિ કાયોત્સર્ગ પચાસ શ્વાસોચ્છવાસનો કાઉસ્સગ્ગ પારી પછી લોગસ્સ કહી દર્શનશુદ્ધિ નિમિત્તે