________________
૨૯૧
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર तेसिं समाणणस्थ काउस्सग्गं करेमि एताहे । अन्नत्थ उससियाई पुव्वुत्तागारकरणेणं ॥७८॥ एत्थ उ भणेज्ज कोई अविरई गंधाण ताणमुस्सग्गो । न हु संगच्छइ अम्हं सावयसमणेहिं कीरत्तो ॥७९॥ गुणहीणवंदणं खलु न हु जुत्तं सव्वदेसविरयाणं । भणइ गुरु सच्चमिणं एत्तोच्चिय एत्थ न हि भणियं ॥८०॥ वंदणपूयणसक्कारणाइ हेउं करेमि उस्सग्गं ।। वच्छलंपणुजुत्तं जिणमयजुत्ते तणुगुणेवि ॥८१॥ ते हु पमत्तापायं काउस्सग्गेण बोहिया धणियं । पडिउज्जमंति फुडपाडिहेरकरणे दड्डुच्छाह ॥८२॥ सुच्चइ सिरिकताए मणोरमाए तहा सुभद्दाए ! अभयाईणं पि कयं सन्नेज्झ सासणसुरेहिं ॥८३॥ संघुस्सग्गापायं वड्डइ सामत्थमिहसुराणं पि । जह सीमंधरमूले गमणे माहिलविवायंमि ॥८४॥ जक्खाए वा सुच्चइ सीमंधरसामिपायमूलंमि । नयणं देवीए कयं काउस्सग्गेण सेसाणं ॥८५॥ एमाइ कारणेहिं साहम्मिय सुरवराणवच्छल्लं । पुव्वपुरिसेहिं कीरइ न वंदणा हेउमुस्सग्गो ॥८६॥ पुव्वपुरिसाण मग्गे वच्चंतो नेय चुक्कं इसु मग्गा । पाउणइ भावसुद्धि सुच्चइमिच्छाविगप्पेहिं ॥८७॥ पारिय काउस्सग्गो परमेट्ठीणं च कयनमोक्कारो । वेयावच्चगराणं देज्ज थुइं जक्खपमुहाणं ॥८८॥ ભાવાર્થ - જિનવંદન કહેતાં ચૈત્યવંદન તેના અવસાન કહેતાં છેડે અધુના અસ્મિન કાલે એટલે જિનપૂજાકાળમાં જિનગૃહવાસી દેવ-દેવીને સંબોધવાને એટલે ઉપયોગ દેવાને અર્થે એમ કાયોત્સર્ગ કરે II૭પી વેયાવચ્ચગરાણ