SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર ૨૫૧ सेसा जहीच्छाए इत्यावश्यकचूर्णिवचनादित्यर्थः न च त्र नियम इति न तद्व्याख्यानक्रियेति तु भणंतः श्रीहरिभद्रसूरिपादा एवं ज्ञापयंति । यदत्र यदृच्छया भण्यते तन्न व्याख्यायते यत्पुनर्नियमतो भणनीयं तद् व्याख्यायते ॥ तद्व्याख्याने व्याख्यातं च वेयावच्चगराणमित्यादि सूत्रं । तथा चोक्तं - एवमेतत्पठित्वेत्यादि यावत् पठंति वेयावच्चगराणमित्यादि ततश्च स्थितमेतद् यदुत वेयावच्चगराणमित्यप्यधिकारो अवश्यं भणनीय एव । अन्यथा व्याख्यानासंभवात् यदि पुनरेषोऽपि वैयावृत्यकराधिकार उज्जयंताद्यधिकारवत्किचिद्भणनीयतया यादृच्छिकः स्यात्तदा उज्जितसेलेत्यादि गाथाद्वयमपि न व्याख्यायेत व्याख्यातश्च नियमभणनीयः सिद्धादिगाथाभिः सहायमनुविद्धसंबंधेनेत्यतोऽत्रुटितसंबंधायातत्वात्सिद्धाद्यधिकारवदनुस्यूत एव भणनीयः । अथाप्रमाणं तत्र व्याख्यातसूत्रमिति चेत् ? एवं तर्हि हंत सकलचैत्यवन्दना क्रमाभावप्रसंगस्तत्रैवास्या एवं क्रमस्य दर्शितत्वात् । तदन्यत्र तथाव्याख्यानाभावात् व्याख्यानेऽप्येतदनुसारित्वात्तस्य पश्चात्कालप्रभवत्वान्नव्यकरणस्य तु सुंदरस्यापि भवनिबंधत्वात्तत्रोक्तस्य तूपदेश्यायाततया स्वच्छंदकल्पिताभावादिति परिभावनीयं । बह्वत्र माध्यस्थमनसा विमर्शनीयं सूक्ष्मधिया विचिंतनीयं सिद्धांतरहस्यं पर्युपासनीयं श्रुतवृद्धानां प्रवर्तितव्यं असदाग्रहविरहेण यतितव्यं निजशक्त्यानुकूल्यामिति एवं च द्वितीयदशमैकादशवर्जिताः शेषाः प्रथमाद्याद्वादशपर्यन्ता नव अधिकारा उपदेशायाललितविस्तराव्याख्याताः सूत्रसिद्धा इति सिद्धं आदिशब्दात्पाक्षिकसूत्रचूादिग्रहः। तत्र सूत्रं देवसक्खियत्ति । अत्र चूर्णिः - विरइपडीवत्तीकाले चिइवंदणाइणोवयारेण अवस्सं अहासंनिहया देवयासंनिहाणं मिभवई अओ देवसक्खियं भणियंती । अयमत्र भावार्थः - तावद्गणधरैर्दाार्थं पंचसाक्षिकं धर्मानुष्ठानं प्रतिपादितं । लोकेऽपि व्यवहारदाद्यस्य तथादर्शनात् तत्र देवा अपि साक्षिण उक्तास्ते च चैत्यवन्दना
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy