________________
२४७
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર नीलौ पद्मजवासुपूज्यजिपौ रक्तौ विरक्तौ स्तुवे ॥१॥ देवेन्द्रादिभिरहितानरहितः सौम्यर्हतः सन् मुदा, विद्यानंतमुखाद्यनंतसुगुणैः सिद्धान् समृद्धान् सदा । आचार्यान् यति धर्मकीर्तितसमाचारादिचारुर्महोपाध्यायान् श्रुतधर्मघोषणपरान् साधून् विधेः साधकान् ॥२॥ अर्हन्तो मम मंगलं विदधतां देवेन्द्रवंद्यक्रमा, विद्यानंदमयास्तु मंगलमलं कुर्वंतु सिद्धा मयि । मह्यं मंगलमस्तु साधुनिकरः सद्धर्मकीर्तिस्थितौ, मंगल्यं श्रुतधर्मघोषणपरं धर्मसुदृग्भिः श्रये ॥३॥
इत्यादिरूपा यथारुचियथाप्रस्तावमेकद्वित्र्यादिनमस्कारा भणनीयाः ततः कहं नमंति सिरपंचमेणं काएणमित्याचारांगचूर्णिवचनात् पंचांगप्रणामं कुर्वता तिखुत्तो मुद्धाणं धरणितलं सिनिवेसेइ इत्यागमात् त्रीन् वारान् शिरसा भूमिं स्पृष्ट्व नमोत्थुणत्ति भुवणिक्कगुरुजिणिंदपडिमाविणिवेसियनयणमाणसेणधन्नोहं सपुनोहं ति जिणवंदणाए सहलीकयजम्मुत्ति मन्नमाणेण विरइयकलकमलंजलिणा हरियतणवायजंतुविरहीए भूमीए निहिओभयजाणुणा सुपरिफुडसुविदियनीसंकजहत्थसुत्तत्थोभयं पए पए भावेमाणेणं जाव चेइए वंदियज्जति तथा सक्कत्थयाइ चेइयवंदणं महानिशीथतृतीयाध्ययनोक्तविधि प्रामाण्यात् भूनिहितोभयजानुना करधृतयोगमुद्रया शक्रस्तवदंडकं भणनीयं तदंते च पूर्ववत् प्रणामं कृत्वा समुत्थाय जिनमुद्रास्थितचलनो योगमुद्रया अरिहंतचेइयाणमित्यादि चैत्यस्तवदंडकं पठति ॥ उक्तं च - उठियजिणमुद्दाविय चरणोकरधरियजोगमुद्दोय । चेइयगयथिरमिट्ठी ठवणा जिणमंडयं पढई ॥१॥