________________
૨૪૮
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર ___ कायोत्सर्गेऽत्रोच्छ्वासाष्ट अट्ठ सेसेसुत्ति वचनात् अष्टोच्छ्वासपूरणार्थमिष्टसंपदं नवकारं चिंतयित्वा तं पारयति ततः थुईत्ति अधिकृतजिनस्तुति ददाति तत्रायं बृहद्भाष्योक्तो विधिः ।।
अट्ठस्सासपमाणा उस्सग्गा सव्व एव कायव्वा । उस्सग्गो समत्तीए नवकारेणं तु पारिज्जा ॥१॥ परमिट्ठि नमुक्कारं सक्कयभासाइ पुण भणइ पुरिसो । चरिमा इम थुइपुढमं पाइयभासाइ वि न इत्थि ॥२॥ जई एगो देइ थुई अह णेगो ता थुई पढई एगो । सेसा उस्सग्गठिआ सुणंति जा सा परिसमत्ता ॥३॥ बिंबस्स जस्स पुरउ पारद्धो वंदणा थुई तस्स । चेइयगेहे सामन्नवंदणे मूलबिंबस्स ॥४॥ अत्थिय पुरिस थुईए वंदइ देवे चउविहो संघो । इत्थीथुईइ दुविहो समणीओ सावया चेव ॥५॥ 'ततो लोगत्ति' लोगस्सुज्जोअगरेणं भणांता सव्वत्ति सव्वलोए अरिहंत चेइयाणमित्यादिना प्राग्वत्कायोत्सर्गः क्रियते पारयित्वा चउथुईत्ति द्वितीयास्तुतिसर्वजिनाश्रिता दीयता । ततः पुक्खरत्ति पुक्खरवरदीवड्ढे दंडको भणनीयः तत्कायोत्सर्गानंतरं च थुईत्ति तृतीयास्तुतिः सिद्धांतशत्का भणनीया ततः सिद्धत्ति सिद्धाणमित्यादि भणित्वा वेयत्ति वेयावच्चगराणमित्यादिना कायोत्सर्गः कार्यः ततः थुईत्ति वैयावृत्यकरादिविषयैव चतुर्थिस्तुति दीयते ततः प्राग्वत् प्रणामपूर्वकं जानुद्वयं भूमौ विन्यस्य करधृतयोगमुद्रया नमुत्थुत्ति पुनः शक्रस्तवदंडको भणनीयः तदंते प्रणामं कृत्वा जावंतित्ति सर्वजिनवंदनाप्रणिधानरूपा जावंति चेईयाइं इत्यादि गाथा भणनीया ॥ उक्तं च पंचवस्तुके - वंदित्वा द्वितीयप्रणिपातदंडकावसाने इत्यादि ततः क्षमाश्रमणं दत्वा जावंत केवि साहू इत्यादिना द्वितीयं मुनिवंदना