________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
पंचसएपणत्तीए विक्कमभूयाउ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो, धम्मरओ देउ मुक्खसुहं ॥ ३०॥
ભાવાર્થ :- વિક્રમ રાજાથી પાંચશો પાંત્રીશે શ્રી હરિભદ્રસૂરિ (નામનો) सूर्य तत्क्षण जस्त थयो. ते धर्म रत पुरुषोने मोक्षसु खायो || 30 से પાઠના મતે શ્રી હરિભદ્રસૂરિજી વિક્રમ સંવત ૫૩૫માં થયા.
તથા પાડિવાલ-ગચ્છપટ્ટાવલીમાં આમ લખે છે. તે પાઠ :
तओ देल्लमहत्तरायरिओ विहरमाणो भिन्नमालपुरे आगओ तत्थ सप्पभोणाम विप्पो वेयपारगो तस्स पुत्तो दुग्गो सो लोयायतिओ परलोयणं पमाणेइ आयरियेण बोहिओ दिक्खिओ निम्मलचरित्तो विहरइ पुणो साणपुरेगो सुहावइ खित्तिओ तस्स पुत्तो गहिलो तेण आयरियाणं भणिअं पुत्तस्स गहिलत्तं फेडेड़ तस्स सासणं दामि आयरिएण कहिअं पुत्तं दिक्खमि तेण पडिवन्नं तओ विज्जापओगेण सुद्धो बुद्धो दिक्खिओ सत्थपारगओ देल्लमहत्तरेण दोवि आयरियपए ठविया पच्छा कालगओ दुग्गासामीगगायरिओ अ एकया सिरीमालपुरेगया तत्थ धनीणामसिट्ठि जिणसावओ तस्स गिहे सिद्धोणाम रायपुत्तो सो गग्गरिसिआयरिएण दिक्खिओ अईवतक्कबुद्धिओ अण्णया भइ अओ परं तक्कं अस्थि ण वा दुग्गायरिएण कहिअं बुद्धमए अत्थि गंतुमाढत्तो गग्गरिसिणा कहिअं मा गत्थ सद्धाभंसोभावी तेण कहिअं इत्थ आगमिस्सामि गओ समत्तहीणो आगओ दुग्गायरिएण बोहिओ पुणो गओ एवं पुणो पुणो गमणागमणं तदा गग्गायरिएण विजयाणंदसूरिपरम्परासीसो हारिभद्दायरिओ महत्तरो बोहमयजाणगो बुद्धिमंतो विविओ सिद्धो ण ठाति हरिभद्देण कहिअं कोवि उवाओ करिस्सामि सो आगओ बोहिओ ण ठाति ताधे हरिभद्देण बोहणत्थं ललिअवित्थरावित्ति रइआ तक्कमंथरा हरिभद्दो णियकालं णच्चा गग्गायरिस्समप्पिया अणसणेण देवलोयं पत्तो तओ कालंतरेण आगओ गग्गेण दिणा सो वि लद्धट्टो अहो अई पण्डिओ हरिभद्द गुरु
२०७