________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
૧૨૯
ऽनिश्राकृते च तद्विपरीते चैत्ये सर्वत्र तिस्रः स्तुतयो दीयन्ते अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलायाऽतिक्रमो भवति भूयांसि वा तत्र चैत्यानि ततो वेलां चैत्यानि वा ज्ञात्वा प्रतिचैत्यमेकैकापि स्तुतिर्दातव्या ।
અર્થ :- તેનો અર્થ પણ ઉપર મુજબનો થાય છે.
તથા ધર્મસંગ્રહપ્રકરણમાં શ્રી માનવિજયજી ઉપાધ્યાયે ત્રણ થોયની चैत्यवंधना उही छे. ते पाठ :
प्रतिमाश्च विविधास्तत्पूजाविधौ सम्यक्त्वप्रकरणे इत्युक्तं " गुरुकारिआई केई अन्ने सयकारियाइं तं बिंति । विहिकारिआई अन्ने पडिमाए पूअणविहाणं ॥१॥"
व्याख्या - गुरवो मातापितृपितामहादयस्तैः कारितायाः केचिदन्ये स्वयं कारिताया विधिकारितायास्त्वन्ये प्रतिमायास्तत्पूर्वाभिहिमं पूजनविधानं ब्रुवन्ति कर्तव्यमितिशेष । अवस्थितपक्षस्तु गुर्वादिकृतत्वस्यानुपयोगित्वान्ममत्वाग्रहरहितेन सर्वप्रतिमा अविशेषेण पूजनीया: न चैवमविधिकृतामपि पूजयतस्तदनुमतिद्वारेणाज्ञाभंगलक्षणदोषापत्तिरागमप्रामाण्यात् तथाहि श्रीकल्पबृहद्भाष्ये
निस्सकडमनिस्सकडे, वावि चेइए सव्वहिं थुई तिनि । वेलंव चेइयाणि अ, नाउं इक्विक्कि या वावि ॥ १ ॥
-
निश्राकृते गच्छप्रतिबद्धेऽनिश्राकृते तद्विपरीते चैत्ये सर्वत्र तिस्रः स्तुतयो दीयन्ते अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलायाऽतिक्रमो भवति भूयांसि वा तत्र चैत्यानि ततो वेलां चैत्यानि वा ज्ञात्वा प्रतिचैत्यमेकैकापि स्तुतिर्दातव्येति ॥
અર્થ :- આ પાઠમાં પણ સર્વ ચૈત્યમાં ત્રણ થોયથી દેવ વાંદવાનું કહ્યું છે. તે સિવાય શ્રી જિનવલ્લભસૂરિ સંતાનીયકૃત સંદેહદોહાવલીમાં જેટલા કાળ સુધી ચૈત્યવંદના કરે તેટલા કાળ સુધી ઉત્સર્ગથી સાધુસ્થાતવ્યાધિકારમાં પણ ત્રણ થોયથી ચૈત્યવંદના કહી છે. તે પાઠ :