________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
૧૨૭
અર્થ :- દેરાસરમાં જઈએ ત્યારે આઠપડનો મુખકોશ બાંધવો. કારણ કે શરીર દુર્ગંધી છે. બહુ ધોઈએ તોપણ એમાંથી ગંદકી નીકળે, ઊંચો-નીચો વાયુ વહે, માટે દેરાસરમાં રહેવું નહીં. જો રહે તો શ્રુતસ્તવને અનંતર ત્રીજી સ્તુતિ ત્રણ શ્લોકની કહે ત્યાં સુધી આજ્ઞા છે, કારણે વધુ પણ રહે. તથા તપગચ્છીય શ્રી દેવેન્દ્રસૂરિએ પણ શ્રાદ્ધદિનકૃત્યવૃત્તિમાં ત્રણ થોયની यैत्यवंधना उही छे. ते पाठ :
चैत्ये एव साधवः किं न तिष्ठतीत्याशंकां व्यवहारभाष्यगाथाभिर्निरसयन्नाह - "जइविन. " ॥ यद्यपि भक्तिकृतमायतनादि भगवंता नाधाकर्म्म तथापि तद्वजैयद्भिः खलु निश्चये भक्तिर्जिनानां कृता भवति इदं तु लोकेऽपि दृष्टांतात्तदेव दर्शयति ॥ ४६ ॥ वंदनस्थानीयायास्तीर्थकरप्रतिमाया भक्तिनिमित्तमायतनं साधवः प्रविशति न तु तत्रैव तिष्ठन्ति ॥४७॥ कुत इत्याह- “दुब्भिगंधमल०” “तिन्निवा कड्ढइ " ॥ एषा तनुः स्नापितापि दुरभिगंधप्रस्वेदपरिश्राविणी तथा द्विधा वायुपथो अधोवायुनिर्गमन-उच्छ्वासनिःश्वासनिर्गमश्च तेन कारणेन चैत्ये चैत्यायतने साधवो न तिष्ठति अथवा श्रुतस्तवानन्तरं तिस्त्रस्तुतिस्त्रिश्लोकिकाः श्लोकत्रयप्रमाणा यावत् कर्षन्ति तावत्तत्र चैत्यायतनेऽवस्थानमनुज्ञातं कारणेन कारणवशात् परेणाप्यवस्थानमनुज्ञातमिति "उज्जितसेलसिहरे" इत्याद्यपि बहुश्रुताचीर्णत्वाद- विरुद्धमेव चतुर्थी पर्युषणाचरणवदिति ॥
અર્થ :- તેનો અર્થ અગાઉ લખ્યો તે મુજબ છે.
તપગચ્છનાયક શ્રી સોમસુંદરસૂરિજીએ શ્રાદ્ધદિનકૃત્ય અવસૂરિમાં ત્રણ થોયની ચૈત્યવંદના કહી છે. તે પાઠ :
कुत इत्याह - " दुब्भिगंधमल" "तिन्निवा कड्ढड़" एषा तनु स्नापितापि दुरभिगंधप्रस्वेदपरिश्राविणी तथा द्विधा वायुपथोऽधोवायुनिर्गमनउच्छ्वासनिःश्वासनिर्गमश्च तेन कारणेन चैत्ये चैत्यायतने साधवो न तिष्ठन्ति अथवा श्रुतस्तवानंतरं तिस्त्रस्तुतिस्त्रिश्लोकिकाः श्लोकत्रय