________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
૧૨૫ જેમ પૂર્વધરોના ગ્રંથોમાં ત્રણ થોયની ચૈત્યવંદના કહી તેમ પૂર્વધર વર્તમાનકાલવર્તી તથા પૂર્વધર નિકટકાલવર્તી તથા વર્તમાનકાળ પૂર્વવર્તી આચાર્યોના ગ્રંથોમાં પણ ત્રણ થોયની ચૈત્યવંદના કહી છે, તે પાઠ લખીએ छी.
૧૪૪૪ ગ્રંથના કર્તા શ્રી હરિભદ્રસૂરિજી મહારાજ તથા દેવભદ્રસૂરિજીએ શ્રી દર્શનશુદ્ધિમાં અધિકારીકૃત, અનધિકારીકૃત, વિધિકૃત, જાતમૂલ થયેલી સર્વ જિનપ્રતિમાપૂજન અધિકારમાં ત્રણ થોયની ચૈત્યવંદના કહી છે. તે 418:
अष्टविधजिनप्रतिमायाः पूजा कर्त्तव्येत्युक्तं सा च किंस्वभावा भवतीत्याह -
गुरुकारियाए केई, अन्ने सयकारियाए तेवेति । विहिकारियाए अन्ने, पडिमाए पूयणविहाणं ॥२५॥ व्याख्या - तत्र गुरवो मातापित्रादयस्तैः कारिता निष्पादिता इति केचन प्रतिपादयन्ति । अन्ये पुनः स्वकारितायास्तत्पूजाविधिानं ब्रुवंते विधिकारितायाः अन्ये प्रतिमायाः पूजनविधानं पूजा कर्त्तव्येत्यध्याहारः इति सामान्येन नानामतजनमानसोत्था विकल्पाः प्रदर्शिताः । भावार्थस्तव्यं - अधिकारिकृता वानधिकारिकृता वा विधिकृता वा जातमूलोत्था वा या काचित् जिनप्रतिमा सा सर्वापि विवेकवतां पूजनीया यः कश्चिदनधिकारकगतानुमोदनसम्भवस्तत्र जिनवचनमेव प्रमाणं । यदुक्तं - सीलेहमंखफलए, इयारे चोइति तंतुमाईसु । अभिजोइतिसवित्तिसु, अणिस्था फेडंतदीसन्त ॥१॥ निस्सकडमनिस्सकडे, वावि चेइए सव्वहिं थुई तिन्नि । वेलंव चइयाणं च, नाउं एक्किक्कि या वावि ॥२॥ इति गतार्थाः ॥