SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 14. Meghaduta, II, Verse 18. 15. “विपुलं नितम्बदेशो मध्ये क्षामं समुन्नतं कुचयोः ।। अत्यायतं नयनयोर्मम जीवितमेतदयाति ।।" Mālavikāgnimitram, Act. III. Verse 7; also see Roy, U. N. Salabhañjikā, page 20. 16. "कुरबक कुप्रातक्रीडारसेन वियुज्यसे विटपिन्स्मर्तव्यं ते मुखावसेवनम् । चरणघटनाशून्यो यास्य स्वशोकशोकता मिति निजपरत्यागं यस्य द्विषां जगदः स्त्रियः ।। " 'Dohada' A Folk-Lore in Ancient India / 267 Subhasitāvali, 2564; C. Sivaramamurti, Sanskrit Literature & Art - Mirrors of Indian Culture, page 40. 17. "एषाप्यपरा नवमालिकालता यस्या अकाल कुसुमसमुद्रमश्रद्धालुना भर्त्ताऽनुदिनमायाश्यात्मा ।” Ratnāvali, Act I. 18. “अद्य किल भर्त्ता श्रीपर्वतादागतस्य श्रीखण्डदासनामधेयस्य धार्मिकस्य सकाशादकाल कुसुमसंजननदोहदं शिक्षित्वात्मनः परिगृहीतां नवमालिकां कुसुमसमृद्धिशोभितां करिष्यतीति । ” Ibid, Act II. 19. “आश्चर्यमाश्चर्यम्। साधु रे श्रीखण्डदास धार्मिक साधु । येन दत्तमात्रेणैव तेन दोहदेनेदृशी नवमालिका संवृत्ता येन निरन्तरोन्निकुसुमगुच्छ शोभितविटपा।" Ibid, Act II. 20. “एष खलु प्रियवयस्यस्तस्य दोहदस्य लब्धप्रत्यतया परोक्षामपि तां नवमालिकां प्रत्यक्षामिव कुसुमितां प्रेक्षमाणः हर्षोत्फुल्ललोचन इत एवागच्छति।” Ibid, Act II. 21. "तेन दोहदेन ईदृशी नवमालिका संवृत्तेत्यादि पठति।” 22. “ वयस्य कः सन्देह । अचिन्त्योहि मणि-मन्त्रौषधीनां प्रभाव: ।" "कण्ठे श्रीपुरूषोत्तमस्य समरे दृष्टा मणि शत्रुभिर्नष्टं मन्त्रवलाद्वसन्ति वसुधामूले भुजङ्गा हताः । पूर्वं लक्ष्मणवीरवानरभटा ये मेघनादाहताः पीत्वा तेऽपि महौषधेर्गुणनिधेर्गन्धं पुनर्जाविताः ।। " Ibid, Act II. Ibid. Act II. Ibid, Act II., V.S. Therefore, dohada has also been noticed in literature as a drink for bursting flowers (पुष्पोद्धमौषधम् ) or peculiar appliance for putting forth untimely flowers in an unbloomed tree, creeper or a plant, (क्रियाविशेषो व येनाकाले स्यात्कुसुमोद्रमः) See Ramchandra Mishra edited Ratnāvali, page213.
SR No.022813
Book TitleJignasa Journal Of History Of Ideas And Culture Part 02
Original Sutra AuthorN/A
AuthorVibha Upadhyaya and Others
PublisherUniversity of Rajasthan
Publication Year2011
Total Pages236
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy