________________
| इति वाच्यस्त्वया धीमन् , वस्तुपालो गिरा मम ॥७२॥ त्रिभिर्विशेषकम् । तेनाप्यागत्य जगदे, जगतीदेवमत्रिणे । सदीकवदनोद्भूतं, मदोद्दारमयं वचः॥७॥ तिरस्करोति चैतन्यं, दत्ते मूढत्वमङ्गिनाम् । इन्दिरा मदिरेवैषा, पापव्यापनिवन्धनम् ।।७४॥ इति ध्याखा महामन्त्री, पुनस्तस्मै न्यवेदयत् । सौहात्तिन्मुखेनैवं, मदावेगचिकित्सया ॥७५॥ अतःपरं निजागारे, सावधानतया खया। | स्थेयं सर्वाभिसारेण, रक्षता मा(रक्षित्वात्मा)नमादरात् ॥७६॥ भवतो दुर्विनीतलं, सर्वेषामपमानदम् । उपहतुं समेतोऽहं, भास्वानिव | तमोभरम् ॥७७॥ नागदष्टमिवाङ्गुष्ठमुच्छिन्दन् दुष्टमीश्वरः । सन्यायधर्मनिष्णातः, पुष्णाति विशदं यशः ॥७८॥ भट्टो गत्वा तथै-* वाख्यत्परं नासावमन्यत । नाशकाले यतः पुसो, विपरीता मतिभवेत् ॥७९॥ अथास्त्यनेकदेशीयलोकलीलाविलासभृत् । उदन्वल्लोलकल्लोलप्लावितोपांतभूतलम् ॥८०॥ संसारसुखसर्वखप्राप्तिसत्रापणोपमम् । वड्याख्यं क्षमाख्यातं, वेलाकूलपुरं भुवि ॥८॥
यस्मिन् सश्रीककोशानि, राजहंसान्वितानि च । दृश्यन्ते कमलान्युच्चैर्विजिगीषुबलानि च ॥८२॥ शङ्खक्षोदयशाः शङ्खः, शङ्क| पाणिरिव श्रिया । तस्मिन्नासीन्महौजखी भूपति रिवाहनः ।।८३॥ पञ्चाशद्वंशमध्यस्थ, मुशलं खादिरं क्षणात् । यश्छिनत्ति स्फुर-100 तेजा, अन्जनालमिवासिना ॥८४॥ प्रभूतसैन्ययुक्तत्वाद्विश्रुतिं सर्वतोमुखीम् । यः स्वाधी(साध)नसमुद्रोऽयमिति लेभे भयोज्झितः॥ ॥८५॥ वस्तुपालोदितं तस्मै, खलेखेन स रोषभृत् । पृथ्वीभुजे समर्थाय, सदीकस्तु न्यवेदयत् ॥८६॥ तत्स्वरूपं ततो ज्ञात्वा, तस्य प्राणप्रियः सुहत । विदग्धभट्टहस्तेन, लेखं क्रोधो(वक्रोक्तिगभिंतम् ॥८७।। भूपालो वस्तुपालाय, प्राहिणोद्विकरा(कोपका)लरुक् । मन्दायन्ते न हि क्वापि, सख्युः कार्ये महौजसः ॥८८॥ युग्मम् ।। मुक्त्वा हस्ताम्बुजे लेख, मत्रीशस्य स मागधः । उत्क्षिप्य पाणि| पद्म स्वमाशीर्वादं ददाविति ॥८९।। यत्रारोप्य भुजङ्गपुङ्गव इव श्रीवत्सवक्ष्माभरं, सानंदं रमया स वीरधवलः खामी सह क्रीडति ।