SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तानः । श्रीवस्तपालास श्रीमान् जयाताजगजनमनोऽभीष्टार्थचिन्तामणिस्तेजस्वी भुवि वस्तुपालसचिमः सीमा महात्यागिनाम् ॥९॥.तथा मार्गान् यः चरितम् । परितोऽवरुध्य गुणिमो यत्र कचिद्गच्छतोयानीय प्रसभं दुकूलतुरमखणैः समस्यर्चति । आहूय द्विपतोऽपि.बन्दिवचनघोर विधत्ते परणं सोऽयं हन्त बसंतपालसचिव केसां बचोगोचरः॥९॥ तं निवेश्योंचितस्थाने, सन्मानामृतवर्षिमिः।क्षणं.सन्तोष्य च श्रीमान् , 1॥३॥ सचिनोविचनैनिंजः ॥१२॥ लेख लेखाधिपप्रख्य, आदाय करपङ्कजे । अपनीय स्वयं मुद्रा, वाचयामासः तद्यथा ॥९॥ युग्मम् ।। स्वस्तिः प्रणस्य सर्वज्ञ, ब्रह्माणं पुरुषोत्तमम् । चिदानन्दपदं देव, महेशं सुमनःप्रभुम् ॥१४॥ उपाधिश्रियो धाम, वडूयानामपत्तनं । अस्ति भूम्वस्तिकाकार, मानारत्नविराजितम् ।।९५।। युग्मम् ।। स्थांवरजंगमैनित्य, भूरिभक्तिविभूषितः । राजेन्द्रमन्दिरं यत्र, राजते | मचवारणः॥९॥ प्रासादा देवतानां च, पुण्यभाजां च सूनधः । यत्रोन्नतिजुषो भांति, सर्वतः पृथुलक्षणाः ॥१७॥ तस्मात्पुरानराधीशः, शङ्खः शङ्खधरः श्रिया । सदा व्यवस्थितिं बिभ्रदलभद्रोदयान्वितः ॥९८॥ सकलः सोमवत् श्रीमान् , प्रास्तदोषस्तु सूर्यवत् ।। बहुधान्योपकारी च, विद्युद्वानिव सज्जनः ॥९९॥ स्तम्भतीर्थपुरे तत्र, पवित्रे देवसद्मभिः । सरित्सागरसंयोगनिर्मलीभूतभृतले.॥ Cal.np००। प्रद्यमासासरस्वत्योायधर्मश्रियोस्तथा । यो याति सांप्रतं लोके, प्रियमेलकतीर्थताम ॥१॥ यो ददाति श्रियं सारां, मार्ग भ्यो दिने दिने । तेऽपि यस्म वितत्वन्ते, सन्तुष्टा आशिषः शिवाः॥२॥ स्निग्धेः सम्भाषणैरेव, यस्य द्रविणवर्षणैः(पिणः)। अथिनामुपशाम्यन्ति, दौस्थ्यानि श्वासघायवः ।।३स्थानभ्रष्टस्य यः साधोराधारः प्रोन्नतस्थितिः। जटाजूटः सुरस्रोतःप्रवाहस्येव शाम्भवः *un श्रीवस्तुपालमत्रीश, साञ्जसं बहुमानतः। तमालिङ्गयान्तरप्रीत्या, समादिशति तद्यथा ॥५।नवमिरर्थकुलकम् । सप्तखङ्गेषु सज्यस्य, श्रेयोऽस्माकं प्रवर्धते । गुर्वाशीर्वादमत्राणां,..प्रभावेण-गरीयसा ॥६॥ स्वकल्याणमयोदन्तसुधासेकेननोऽनिशम् । प्रवृद्धि ॥१३॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy