________________
88888888883% X€3&&&&&&&&&&&
भवता नेयः, प्रीतिकल्पलताङ्कुरः ॥७॥ न्यायर्धर्मधुरीणस्य, वीरश्रेणिशिरोमणेः । प्रयोजनमथ स्नेहात् किश्चित्तव निगद्यते ॥८॥ तत्रः नः परमं मित्रममंत्रं सर्वसम्पदाम् । उपकारी सदाचारी, व्यवहारीः सतां मतः ॥९॥ गुणवृद्धवयोवृद्धधनवृद्धेषु चोत्तमः । आधारः पौरलोकानां विशेषाद्वणिजां पुनः ॥ १० ॥ श्रीमान् सदीकनामास्ति, दिवस्पतिरिव श्रिया । पितेव स त्वया नित्यं, माननीयः शिवा | थिंना ॥ ११॥ युग्मम् ॥ मर्यादामार्यनिर्व्यूढां समुद्धत्य पुरातनीम् । नवीना न त्वया कार्या, रीतिः श्रेयोऽभिलाषिणा ॥ १२॥ कृति - नस्तस्य सन्माने, वयमेवात्र मानिताः । अन्यथा भवतः क्षेमं पश्यामो नायतौ पुनः ॥ १३॥ लेखवाच्यमिति ज्ञात्वा, मंत्री दातृवरो ददौ । तस्मै हेमयुतद्वन्द्वं, तथा जात्याश्वविंशतिम् ॥ १४॥ श्री कर्णविक्रमदधीचिसमुञ्जभोजाद्युर्वीश्वरा भुवनमण्डनवस्तुपालं । दानैक| वीरपुरुषाः सममेव नीताः प्रत्यक्षतां कलियुगे भवता कवीनाम् ||१५|| इत्याशीर्वादवैदग्धीं, दधानं मागधाधिपं । सन्मानदानंतो नीखा, गौरवं विससर्ज सः ॥ १६ ॥ कविराजं निजं भट्टं, तस्यानुपदमेव सः 1. सलेख प्रेषयामास शङ्खोवासवं प्रति ॥१७॥
बडयाख्यपुरे प्राप्य, सोऽपि राजसभां गतः । पीनोरस्कं वृपस्कन्धं निविष्टं सिंहविष्टरे || १८ | दृष्ट्वा शंख महाराजं, राजमानं नृपव्रजैः । आशीर्वादमिति प्रादाद्विस्मयस्मेरमानसः ॥ १९॥ युग्मम् ॥ दृष्टः साक्षादसुरविजयी रामचन्द्रो नरेन्द्रः, सूनुर्भानोर्जगदमिमतावाप्तिकल्पद्रुमोऽद्य । क्षोणीनाथे निखिलवसुधाधीशशृङ्गारकल्पे, श्रीमन् शङ्ख ! त्वयि नयनयोर्गोचरं वीर | जाते ||२०|| मुमोच चरणाम्भोजपीठे लेखमसौ ततः । राजापि वाचयामास, निजामात्येन तद्यथा ॥२१॥ महातेजोजनयिता, | संश्लिष्यत्सर्वमङ्गलः । प्रीणन् गणश्रियं भूयाञ्जयाय वृषभध्वजः ||२२|| क्रमहीनोऽप्यहीनोऽभूद्विश्वाधारधुरंधरः । यदंड्रिसेवया स श्रीपार्श्वः स्वार्थ (मी) श्रियेऽस्तु नः ||२३|| स्तम्भतीर्थपुराद्विश्वविश्वाभरणसन्निभात् । अनन्तनयनाभोगराजञ्जनविराजितात् ||२४||
8838283%88% 38388888883483