________________
चतुर्थः प्रस्तावः।
श्रीवस्तुपाल
श्रीवीरधवलाधीशपादपद्ममधुव्रतः। तेजःपालाग्रजो मत्री, स्वाम्यादेशवशंवदः ॥२५॥ बडूयाख्यपुरे भास्वत्कल्याणोन्नतसम्पदि । चरितम् । हेमाचल इवोत्तुङ्गभद्रशालोपशोभिते ॥२६॥ श्रीमन्तं शङ्खनामानं, मण्डलेश्वरमुत्कटम् । दोर्दण्डमण्डला(पा)रूढजयश्रीकेलिवल्लिकम्
| ॥२७॥ सस्नेहं गाढमालिंग्य, बहुमानपुरस्सरं । एवमादिशति प्रीत्या, कल्याणं सुहृदं यथा ॥२८॥ पञ्चभिः कुलकम् । भवतामाययो ॥४४॥
पूर्व, विज्ञप्तिर्जगतीभृताम् । अवाधार तया वाच्यस्वरूपं च यथास्थितम् ।।२९।। सत्पक्षपातनिष्णातैः, परमन्यायवादिभिः । निवेदितं | | भवद्भिर्यद्, भूतलोपकृतौ रतैः ॥३०॥ युग्मम् ।। सतामेव परं पक्षपातः कत्तुं भवादृशाम् । युज्यते भूभुजांन्यायान्यायमार्गप्रकाशि
नाम् ॥३१॥ असतः पक्षपातेन, समर्थोऽपि विनश्यति । अङ्गराजो महावीयों, यथा दुर्योधनाश्रयाद् ।।३२॥ भवता क्रियते यस्तु, | सदीकस्य दुरात्मनः । पक्षपातो न स श्रेयान् , परिणामे कुपथ्यवत् ॥३३॥ स एव गुणवान् लोके, गौरवाहश्च जायते । पक्षो गुण
| वतां येन, क्रियते सुकृताकरः ॥३४॥ सेवाविधौ सदीकस्य, यदादेशनिवेदनम् । तन्न युक्तं यतो नीचा, एव नीचानुपासते ॥३५॥ Cell यदादेशि च तत्काज्ञाखण्डने भावि नो शुभम् । मशकादेशभङ्गेन, तत्समं हेमपक्षिणः ॥३६॥ बिभेति किमु भृतेभ्यो, वसन् प्रेतनि
केतने । भानुबिम्बाश्रितः किं वा, पीडयते तमसा जनः ॥३७॥ तदेतद् हृदये ध्यात्वा, तथाऽऽधेयं हितावहम् । यथा चौलुक्यभूभर्ता,
न मनागपि यते ॥३८॥ मत्रिलेखभवं वाच्यमित्यास्वाद्य नृपः कटु । अंताक्रुद्धोऽभ्यधार्ट्स, भ्रकुटिं विकटां वहन् ॥३९।। निजो* चितमुवाचैष, किराटकुलपांसनः । वाचो वंशानुसारेण, यत् स्फुरन्ति शरीरिणाम् ॥४०॥ सिन्धुराजात्मजो दानी, दानलीलायितस्ततः।
चक्रे तमीश्वराधीशं, याचकाधीशमप्यहो ॥४१॥ ततो विसृज्य तं शङ्खः, शङ्खासुर इव ज्वलन् । क्रुद्धो युद्धोरुसामग्री, समग्रां विदधे कुधीः ॥४२॥ विज्ञातशङ्खवृत्तान्तो, मत्री वैतालिकाननात् । श्रीवीरधवलादेशादाहूयाखिलभूभृतः ॥४३॥ सैन्यमेलापकं कृत्वा, कृता
॥४४॥