________________
श्यकसत्क्रियः । चचाल पुरतस्तस्मात् , शङ्खराजजिगीषया ॥४४॥ युग्मम् ॥ ब्रजतो जययात्रायै, पुण्यसत्रस्य मत्रिणः । करस्थाः शकुनाः सर्वे, शंसन्ति स्म जयश्रियम् ।।४५।। अचलच्चलता तेन, समं सिंहासना सुरी । आजौ साहाय्यमाधातुं, पुरोधाय कपर्दिनम् । ॥४६॥ महावलोऽपि तस्यासीदनुकूलगतिमृदुः। साधुलोकानुकूलस्य, महाबलविलासिनः ॥४७॥ ववृधेऽनुपदं तस्य, सर्वतोऽपि पताकिनी । वृद्धिं विधातुकामस्य, जनेषु नयधर्मयोः ॥४८॥ नानातोद्योद्भवै रावैर्वन्दिवर्गजयारवैः । ध्वन्यद्वैतमयं जातं, रोदसीकन्द-| रोदरम् ॥४९॥ स क्रमाद्देशसीमानं, प्राप्य(सीमा) सी(भी)मारिमर्दिनाम् । आक्रम्य शङ्खभूभर्तुः, स्कन्धावारमतिष्ठिपत् ॥५०॥ अथो | भुवनपालाख्यः, क्षमापालः स्फुरदलः । मन्त्र्यादेशात्समायासीत्तत्र क्षत्रकुलांशुमान् ॥५१।। प्राप्ते प्रत्यर्थिनां सैन्ये, कृतदैन्येऽर्थिनां | बजे। असूनां च वसूनां च,गणनां यो न निर्ममे ॥५२॥ तथा सामन्तपालाद्याश्चाहुमानान्वयोद्भवाः । प्रवाहा इव गङ्गायाः, प्रापुस्तत्सैन्यसागरम् ॥५३।। अन्येऽपि नगरग्रामस्वामिनः खबलान्विताः। आययुयुधि सोत्साहाः, श्रीचौलुक्यनृपाज्ञया ॥५४॥ चरप्रचारतः श्रुत्वा, देशसन्धिसमागतम् । सैन्यं श्रीमत्रिराजस्य, राजन्यशतसंयुतम् ॥५५।। सिन्धुराजात्मजः सिन्धुरिव सत्त्ववतां गुरुः । सर्वाङ्ग खौजसा प्रौढवायुनेवोदजम्भत ॥५६।। युग्मम् ॥ कुपितः करवालेन, तदानीं सिन्धुभूर्बभौ । कल्पान्तविप्लुतः शम्भुः, कृतान्तेनेव | सङ्गतः॥५७॥ शस्त्राधिष्ठायिदेवीनां, कृखा पूजामहोत्सवम् । सोत्साहः स ददद्दानं, मागणेषु पदे पदे ॥५८॥ श्रितः सरङ्गया सङ्ख्ये, | || सेनया चतुरङ्गया । प्रतस्थे जययात्रायै,मत्रिसैन्योपरि प्रभुः ॥५९॥ युग्मम् ।। ब्रजन्नेष हयोदस्तै-रजोभिः प्रसृतैर्दिवि । अकाले रा
जहंसानां, कलयामास प्रावृषम् ॥६०॥ झटित्यागत्य साटोपो, वटकूपसरस्तटे । व्याचष्ट पटहध्वानर्द्विषतां स्वं समागतम् ॥६॥ | निःस्वाननिःस्वनानस्य, कर्णाभ्यर्णमुपागतान् । उदस्तभृकुटीभङ्गया, मन्त्री प्रत्युदगादिव ॥६२॥ अथ तत्र स्थितस्यास्य, ववृधे सैन्य