________________
श्रीवस्तुपाल चरितम् ।
॥४५॥
सागरः। वाहिनीभिरनेकाभिर्नानाविषयभूभृताम् ॥६३॥ युधि सान्निध्यमाधातुं, कौङ्कणाधिप आययौ। सिन्धुसूनुनरेन्द्रस्य, भा
चतुर्थः वुको भूरिविक्रमः ॥६॥
प्रस्तावः। __ आभीरा भैरवाकारा, निर्भया भूभृतस्तथा । त्रिनेत्रविक्रमास्तत्र, तदाहृताः समागताः ॥६५॥ निर्निदानस्तदा दानैः, सैन्ययोरुभयोरपि । केचित्कृतार्थयामासुरथिनो वीरकुञ्जराः ॥६६॥ सोत्साहाः पूजयामासुः, सोत्सवं देवतावलीः। केचिन्नरेन्द्रपुन्नागा, नागाधिपपुरस्सराः॥६७॥ मनोरथशतैः प्रार्थ्यः, सङ्ग्रामोत्सववासरः । उत्कण्ठाकुलचित्तानां, वीराणामागमत्तदा ॥६८॥ अथाश्ववारा | दुर्वारबाणधोरणिवर्षिणः । प्रासरन् सङ्गरक्षोण्यां, शङ्खस्याख्यातविक्रमाः ॥६९॥ गजेन्द्रा वाजिगजेन्द्रैः, खुरोत्क्षिप्तानि सर्वतः(गर्जितैवाजिराजेराकम्पकारिणः)। रजांसि शमयामासुगरीयांसो मदाम्बुभिः ॥७०॥ प्रौढराजाङ्गजबातैः, सर्वतः परिवारितः। नानातोद्यपटुवानधरां बधिरयन्निव ॥७१॥ वीराणामग्रणीः शङ्खो, मदोन्मत्त(भिन्नशङ्ख) इव द्विपः । सङ्घामावेगदुर्वारः, सश्चचार शनैः शनैः॥ ॥७२॥ युग्मम् ॥ वीक्ष्य शङ्खभटान् सङ्ख्ये, स्फुरतः स्फुरितौजसः । खसैन्यं सज्जयामास, निस्वासः सचिवस्तदा ।।७३॥ चन्दनागु-10 रुकर्पूरकस्तूरीकुङ्कुमस्रजः । जयश्रीवरणायोकैखि वीरै विंदधिरे ॥७४॥ अथोपसर्गहन्तारं, श्रीपार्श्व परमेश्वरम् । आनर्च सचिवः सर्वोपचारैश्चतुराग्रणीः ॥७५॥ समं सामन्तपालाद्यैः, पार्थिवैः पार्थविक्रमैः। मत्री भुवनपालश्च, राजा सन्नाहमग्रहीत् ॥७६॥ सन्नाहः समरारम्भप्रोल्लसत्सत्त्वशालिनः(सम्पदः)। वस्तुपालस्या(उच्छ्वसन्त्याम)मात्यस्य, नो मात्यस्य तनौ तदा ॥७७॥ आरुरोह हयं
॥४५॥ | हेपारवत्रासितशात्रवम् । जितोच्चैःश्रवसं गत्या, मन्त्री सुत्रामवजवात् ॥७८|| सुसुपर्णोपम(स्वर्णपक्षोपम) स्वर्णप्रक्षरोभयपक्षतः । तमारूढस्तदा मन्त्री, गरुडध्वजबद्धभौ ॥७९॥ अत्रान्तरे नरेन्द्रेषु, शृण्वत्सु निखिलेष्वपि । वस्तुपालस्तुति कश्चिद्विपश्चिदिति निर्ममे ॥