________________
CDSZERKEDSEDEXEDEAD
||८०|| खेलद्भिः खरदूषणास्तसुभगैः क्षीराब्धिबन्धोद्धुरै - रुच्चैरावणनाशभासुरतरैरेभिर्यशोभिर्भृशम् । भूमिं भूषयति त्रयीतनुकुलक्षोणीधवस्पर्द्धया, श्रीसोमान्वयसम्भवोऽपि सपदि श्रीवस्तुपालः कृती ॥ ८१ ॥ द्रम्माणां प्रददे तस्मै, स लक्षं पारितोषिकम् । यतो रणाङ्गणे श्रेयो, जयश्रीकारणं परम् ॥८२॥ ततः प्रतस्थे कोदण्डपाणिरुद्दण्डपौरुषः । शङ्खस्य सम्मुखं मत्री, ध्वनदातोद्यबन्धुरम् ।। ॥८३॥ भूपा भुवनपालाद्या, यद्यप्यग्रेऽभवंस्तदा । तथापि स पुरस्तेषां वीरैः शूरतया मतः ॥ ८४ ॥ स्थितं सङ्खयमुखे शङ्खस्तं वीक्ष्य | विकसन्मुखम् । पाणौ रणरसोत्तालः करवालमलालयत् ||८५|| स्थितेऽत्र सम्मुखे शङ्खः, प्रवेष्टुं नाशकच्चमूम् । रोहिणीरोषरौद्रोऽपि, यथा दशरथे शनिः ॥ ८६ ॥ चलत्सैन्यद्वयोत्क्षिप्तक्षोणिरेणुगणोऽनणुः । उदेष्यतः प्रतापानेर्धूमराशिरिवोत्थितः ||८७|| वाहिन्योस्तत्र संयोगे ( सम्भेदे), स कोऽपि तुमुलोऽभवत् । यस्याग्रे मन्दतामेति, सामुद्रोऽपि महाध्वनिः ॥ ८८ ॥ अवाञ्चितानि चापानि, भ्रुवोर्युग्ममुदञ्चितम् । सुभटैः कोपसाटोपैर्वाहिनी द्वितयेऽपि च ॥ ८९ ॥ काण्डानां सह कोदण्डगुणैः सन्धिरजायत । तेषां वीरप्रकाण्डानां, विग्रहस्तु परस्परम् ॥९०॥ कर्णे लगद्भिरन्येषामन्येषां जीवितव्ययम् । सृजद्भिर्विदधे बाणैः, स्पष्टं दुर्जनचेष्टितम् ॥९१॥ तस्मिन् सङ्ग्रामसत्तीर्थे, विशिखैर्गुणनिर्गतैः । भिच्या विकर्त्तनं चक्रे, परस्मिन् पुरुषे लयः ॥ ९२ ॥ विहाय शरधिं वेगाच्चापमापुः शिलीमुखाः । चिह्नमेतत्सपक्षाणां विधुरे यत्पुरः स्थितिः || १३ || खड्गिनः खड्गिभिः कुन्तपाणयः कुन्तपाणिभिः । योधा योधैर्हयारूढा, हयारूढैश्च सङ्गताः ||९४ || क्षगं क्षोणिक्षयाकाण्डकल्पान्तारम्भसन्निभम् । सुरासुरैर्दुरालोकं, ससृजुः समरोत्सवम् ॥ ९५ ॥ युग्मम् || लिप्ता तदा (परस्परं) रणक्षोणिरिव (रेणुः) कुङ्कुमकर्दमैः (मः) । व्यधायि रुधिरैर्योधैर्जय श्रीवरणेच्छया ॥ ९६ ॥ भटाः शरोत्करैः केचिच्छय्यां रणाङ्गणे । सुखार्थमिव वीराणां, दीर्घनिद्रामुपेयुषाम् ॥९७॥ वाणैन्यमाङ्गणे केऽपि व्यधुर्मण्डपमुत्कटम् । भूमौ पतितवीराणां,
*%88% %83%%83%%88%%C3%%C3%