SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः। मन्ये छायां चिकीर्षवः ॥९८॥ स्वर्वधूवरणोद्भूतप्रभृतानन्दमेदुरः। कबन्धः कोऽपि वीरस्य, रणरङ्गे नन च ॥९९॥ पराक्रमगुणाश्रीवस्तुपाल चरितम् । * कृष्टदिविषद्वन्दनिमितम् । केऽपि दधुः सुमोत्सं, मूर्त यश इवात्मनः॥२००॥ स्वामिप्रोत्साहनं पृष्ठे, मागधोत्तेजनं पुरः। सुभ टानां(विक्रान्तानां) विशेषेण, जज्ञे विक्रमवृद्धये ॥१॥ उद्दिश्यापि द्विषन्मुक्तैन मन्त्री बिभिदे शरैः । अदृष्टा अपि रक्षायै, यस्य ॥४६॥ जाग्रति देवताः ॥२॥ मन्त्रीश्वरचमृप्रष्टैदृष्ट्वा रुष्टाशयोऽधिकम् । स्वसैन्यवीरसंहारमारब्धं वीरकुञ्जरैः ॥३॥ राजा सङ्ग्रामसिंहोत्र, सङ्ख्येऽसङ्ख्यपुराधिपः । निजदोर्दण्डपाण्डित्यं, दर्शयामास विद्विषाम् ॥४॥ युग्मम् ॥ अपि भ्रपल्लवोल्लासः, परैर्यस्य सुदुस्सहः । तस्य | सङ्ग्रामसिंहस्य, खगोल्लासं सहेत कः ॥५॥ तमन्तिकमथायातमनपेक्षितजीवितः । भूमान् भुवनपालाख्यो, भूपः प्रत्यभिजग्मिवान् ॥६॥ सखा शजस्य सामन्तः, सेनामुल्लास(नां सीमन्त)यन्नृपः । विवशात्मा रणावेशादभ्ययुङ्क तमन्तरा ॥७॥ शस्त्रः शस्त्रेषु भनेषु,तयोरप्रतिमल्लयोः । मल्लयोरिव सञ्जज्ञे, मुष्टामुष्टि कचाकचि ॥८॥ गगने प्रेक्षमाणाभिरप्सरोभिस्तयोयुधम् । बहु मेने खकीयानां, नेत्राणामनिमेषता ॥९॥ सामन्तमन्तकस्यान्तं, स नीत्वा सखरं पुनः । समं सङ्ग्रामसिंहेन, सङ्ग्रामं कर्तुमभ्यगात् ॥१०॥ शङ्खन खड्गधातैाग् ,खण्डखण्डकृतं वपुः। जाने भुवनपालस्य,पौरुषं न तु खण्डितम् ॥११॥श्रुखा भुवनपालस्य, मरणं रणसीमनि । सचिवस्तेन वीरेण, | | विदधे युद्धमद्भुतम् ॥१२॥ असुमिरस्थिरैः क्रेतं, यशः सुस्थिरमात्मनः । धृतासिः प्राविशद्वीरो, वीरमः समराङ्गणम् ॥१३॥ शङ्खपत्तिजयन्तश्च, मत्रिपत्तिश्च वीरमः । उभौ वज्रिसभां प्राप्तौ, सस्पृहौ विजयश्रिये ॥१४॥ भ्राता सङ्ग्रामसिंहस्य, रणसिंहो महाभुजः । राज्ञासामन्तसिंहेन, युद्धेऽवधि भटावधिः॥१५॥ ततो द्विगुणरोषेण, शङ्खनैष क्षितीश्वरः। तीक्ष्णेन कङ्कपत्रेग, विद्धो वेगादिवं ययौ ॥१६॥ तत|खिलोकसिंहेन, हतः सङ्ग्रामसिंहमूः। वीरसिंहो महावीरः, पितृव्यानुपदं ययौ ॥१७॥ कोंकणः कदलीगर्भकोमलः कमलाननः । प्रताप । मल्लयोरिव सामानों सीमन्त)यनृपः क्षतजीवितः । भमा अपलवोल्लासः, परैर्यस्य मधामसिंहोञ, al ॥४६॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy