________________
नृपतिः सेहे, न मनाग्मत्रिभास्वतः॥१८॥ वैरिणामपि वीरेण, रणान्तर्व्ययतात्मनाम् । वाचि वाचिगदेवेन, स्वबाहुस्तुतिराहिता ॥१९॥
स्थिखा विपद्यमानेन, भग्नेऽपि स्वचमूजने । पदे पदे कृतः स्तोमः, सोमसिंहेन सङ्गरे ॥२०॥ प्राणेभ्योऽपि प्रियः(यं) शत्रु(स्त्रं) वीराReणामिति निश्चयः। तथायुदयसिंहेन, त्यक्त(क्ता)स्तनोजितो(त) हि तत् ॥२१॥ स्वखड्गखण्डितैरिशिरोभिविषमीकृते । पेते विक्रम
| सिंहेन, क्रोधान्धेन मृधाऽध्वनि ॥२२॥ विभ्यता कुन्तसिंहेन, दुर्जनाङ्गुलिदर्शनात् । विक्रान्तं विस्फुरत्कुन्ते, युद्धे वैकुण्ठवुद्धिना ॥२३॥ * मत्रिणश्चण्डदोर्दण्डद्विषत्खण्डनकौशलम् । विलोक्य बडुयाधीशश्चमत्कारं हृदि न्यधात् ॥२४॥ विकारवर्जितं वीक्ष्य, तं साक्षात्पुरुषो
त्तमम् । प्रबुद्धमथ शङ्खन, विकस(दल)त्कोपसम्पदा ॥२५॥ कपर्दियक्षाम्बिकयोः प्रभावाद्भाखानिवास्तङ्गमितप्रभावः । तदा निमेषो-| जितलोचनाढथैर्यलोकि शङ्खाधिपतिः सुरौषैः ॥२६॥ चौलुक्यभूप(चंद्र)सचिवेन्द्रमहार्यवीय, मखा स्थितं स्थगयताप्ययशोभिराशाः। | आकम्पितप्रचुरपत्रनृपांहिपेन, शङ्खन यातमपसृत्य महाबलेन ॥२७॥ श्रीवस्तुपालसचिवेन जितं जितं चेत्युद्घोषणा सुरगणैर्गगनाङ्गणस्थः । शीर्षोपरि त्रिदशपादपपुष्पवृष्टिं, कृषा व्यधायि जय जीव वचो वदद्भिः ॥२८॥ अत्रान्तरे स्तुति कश्चिन्मत्रिणः कविरब्रवीत् । अपूर्व तव सङ्क्रामकौशलं सचिवेश्वर ! ॥२९॥ तद्यथा-अग्रेऽग्रे पदसङ्गतिविजयिनी सा काचिदोजोगुण-प्रौढासङ्घटनोदपादि कुटिलः शब्दक्रमोऽलङ्कतः । दोषा ये प्रसरन्ति केऽपि परितः सर्वेपि ते धिक्कृतास्तज्जानामि वसंतपालकविना संख्येन शङ्ख तव ॥ ॥३०॥ राजपद्रपुरः शुक्लमण्डपायधनं(पदं) ददौ । मन्त्री तस्मै तदा तुष्टो, यदसौ कविकामधुक् ॥३१॥ ततो निवृत्त्याखिलभूपराजिविराजमानः सचिवाधिराजः । अलश्चकारोत्सववर्यशोभ, श्रीस्तम्भतीर्थ नगरं नयज्ञः ॥३२॥ मत्रिणः स्तम्भतीर्थस्य, प्रवेशेऽथ नभःस्थिता । सिंहयाना सुरी पौरलोकानेवमवीवदत् ॥३३॥ भ्राता सिंहभटस्य यः किल भटश्रेणिशिरोमण्डली-माणिक्यप्रतिबिम्बितांहि