SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 83%83% X€&&&&&%%83% 883%88%2 • ज्ञात्वा कुतोऽपि तद्वाता, सदीकः कुपिताशयः । गृहीत्वा गृहसर्वस्वं मारयामास तं रहः ||३५|| तस्य सूनुरहं देवाभिधः सेवां तवान्वहम् । भाग्यलभ्यां चिकीर्षामि महामात्यशिरोमणे ! ||३६|| स्वर्णधूलेस्तुरीयस्य, भागस्य च समीहया। प्रतिकर्तुं समर्थस्यासमर्थस्तस्य पाप्मनः ||३७|| युग्मम् ।। त्वं चासि सांप्रतं स्वामिन् समर्थः सर्वकर्मसु । सर्वज्ञातिसमुद्धारधुरीणः पुरुषोत्तमः ||३८|| इति तद्वचनं श्रुत्वा कृपापीयूषसागरः । विचारं निर्ममे मत्रिपुङ्गवो मानसे निजे ||३९|| अबलः सबलेनाहो, ग्रस्यते यद्दुरात्मना । मात्स्यो न्यायोऽयमद्यापि मयि सत्यपि वर्तते ॥ ४० ॥ पक्षिणोऽपि न किं वर्ष्या, वायसास्ते सतामपि । स्वजातेः पक्षपातं ये, निजशक्त्या वितन्वते ||४१ || दुःखितेषु दया न स्यान्न चैवाश्रितपोषणम् । समर्थस्यापि यस्यासौ ख्यातश्चश्चापुमान् भुवि ॥४२॥ जीमूता इव केऽप्यत्र, परमोदकसंपदः । संतापशान्तयेऽन्येषां जायन्ते प्रार्थनां विना ॥ ४३ ॥ | श्रीशालिवाहनो राजा, दानेन कनकाचलः । विश्वोपष्टम्भधौरेयः कस्य श्लाघापदं न हि ॥ ४४ ॥ ताण पुरो मरिएहिं केलीथंभाणस रिसपुरिसाणं । जे अत्तणो विणासं, फलाई दिंता न चिन्तन्ति ॥ ४५ ॥ कवीनामीदृशी गाथा, पुरुषत्वप्रकाशिनी । दत्वा कोटी सुवर्णानामाददे शतशोऽत्र यः ॥ ४६ ॥ संश्रितान् यो न पुष्णाति प्राप्त (पि)वानधिकारिताम् । पश्चाद्दुर्लापवृन्दानां स यायादधिकारिताम् ॥४७॥ यतः - सुहृदामुपकारकारणाद्, द्विषतामपकारहेतवे । नृपसंश्रय इष्यते बुधैरुदरं को न बिभर्ति केवलम् ||४८ || इति ध्यात्वा चिरं स्वान्ते, शरण्योऽसौ सतां ततः । ईषत्को| पकडारास्य, आचख्यौ सगरात्मजम् ||४९ ॥ महाभाग ! क्षणं धीरो, भव निश्चिन्तमानसः । भवत्कार्यं करिष्यामि, समयं प्राप्य निश्चितम् ||५०॥ इत्याश्वास्य सुधादेश्यवाचा तं सचिवेश्वरः । प्रसन्नहृदयश्चक्रे, स्वकोशागारलेखकम् ॥५१॥ अथ तत्र पुरे सर्वजिन वेश्मसु सोत्सवम् । स सुधीविंदधे पूजां, रजोराजिविघातिनीम् ॥५२॥ अन्येद्युर्वाचिकं किञ्चिन्निवेद्य KX@BKXÆBETÆDESEBKEDEXERCI
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy