________________
श्रीवस्तुपाल चरितम् ।
॥४१॥
$35EER
28038783%
| वास्तव्यः, किं निमित्तमिहागतः । किंनामा कस्य वा सूनुरिति तं मत्रिराट् जगौ ॥१७॥
1
उवाच सचिवाधीश, वणिग्सुः सोऽपि साञ्जलिः । अत्रैवासीदसीम श्रीसागरः सगराह्वयः ॥ १८ ॥ व्यवहारी सदाचारी, जिनेन्द्रो| दितधर्मवित् । विशेषादुपकारी च प्राग्वाटान्वयमण्डनम् ||१९|| युग्मम् ॥ क्रमात् कृशधनो जज्ञे, निजपुण्यक्षयादयम् । अम्बुसेको| ज्झिते क्षेत्रे, किं स्फुरत्यङ्कुरावलिः ॥२०॥ यतः - धर्मः सनातनो येषां दर्शनप्रतिभूरभूत् । परित्यजति किं नाम, तेषां मन्दिरमिन्दिरा ॥ | ॥२१॥ पुण्यमेकमनेकानां, शर्मणां (सौख्यानां) कारणं परम् । यथा संसारकार्येषु, लक्ष्मीः सर्वत्र साधनम् ॥ २२॥ अथात्रैव श्रियः पात्रं, नोडान्वयनभोमणिः । अश्वेभनरनाथानां माननीयो महीभुजाम् ||२३|| अभिमानी धनी नित्यं (सदा दानी), तृणवगणयन् | परान् । निरर्गलाभिः सम्पद्भिर्वलाकूलेषु विश्रुतः ॥ २४॥ व्यवहारी सदीनामा, नदीनार्जितवैभवः । वसत्यदीनः पीनौजा, वीररत्नं रणा| ङ्गणे ||२५|| त्रिभिर्विशेषकम् । चतुर्दशशतान्युच्चैःश्रवः प्राया हयोत्तमाः । यस्य गेहे विराजन्ते स्वर्ण प्रक्षरशालिनः ||२६|| तावन्तः पत्तयोऽप्यासन् सदा सङ्ग्रामदीक्षिताः । कम्पितक्षितयः प्रौढस्वौजसा वीरकुञ्जराः ||२७|| शतानि त्रीणि तद्वारि, मनोहारिगजाः पुनः । गर्जन्ति त्रासयन्तोऽरीन् निजोर्जस्वलगजिभिः ||२८|| सुवर्णमणिमाणिक्यतारमुक्ताफलादिषु । न सङ्ख्या विद्यते तस्य, हर्म्ये | सत्कर्मशालिनि ||२९|| सेवावृत्तिं सृजंस्तस्य, सदीकव्यवहारिणः । निर्वाहहेतवे तस्थौ, मत्पिता निर्धनाग्रणीः ||३०|| अन्यदाखिलवस्तूनां, जल्पित्वा श्रेष्ठिनः पुरः । भागं तुरीयमादास्ये, व्ययहान्यादिवर्जितम् ॥३१॥ स्वतो मात्राधिकं मत्वा, | सागरं सगरः पुनः । प्रपूज्य विधिना यानपात्रैर्यात्रामसूत्रयत् ॥ ३२॥ युग्मम् || अथ प्राचीनपुण्यानुभावादादनबन्दिरे । हेमधूलिः समासाद्य, देवधेनुरिवानघा ॥३३॥ यानपात्रान्तरे गुप्तीकृत्य यत्नशतैरपि । मचातेन समानीता, कियती निजवेश्मनि ॥ ३४ ॥ युग्मम् ॥
•%83%%083%83% %€388838888% 28
चतुर्थः प्रस्तावः ।
॥४१॥