SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 18KX8888888883%2C3X XEKXX688* चतुर्थः प्रस्तावः । Cate अथानेकमहीपालैः, कल्पशाल इवाश्रितः । श्रीवस्तुपालमन्त्रीशः, प्रबलः कलिकालजित् ॥ १॥ प्रसादं पुण्यतः प्राप्य, श्रीवीरधवलेशितुः । सर्वेषु राजकार्येषु विनियोज्य निजानुजम् ॥२॥ श्रीसङ्घलोकमभ्यर्च्य सविशेषसपर्यया । सोदराभिः समोदाभिर्निर्मिताखिलमङ्गलः ||३|| ध्वनन्निः स्वाननिर्घोषैखासयन् दिक्पतीनपि । सर्वोत्तमे मुहूर्ते श्रीस्तम्भतीर्थ पुरं प्रति ||४|| अचलत् श्यामलीकुर्वन्, | वैरिणां मुखदर्पणान् । चलाचलहय श्रेणिखुरोत्खातरजोत्रजैः ॥५॥ पञ्चभिः कुलकम् । तमागच्छन्तमाकर्ण्य, वर्णाः सर्वेऽपि संमुखम् । अहंप्रथमिकाव्यग्राः प्राभृताञ्चितपाणयः || ६ || नानायानसमारूढा, नानालीलाविलासिनः । आगमन्निर्मितानन्दं, समूहा इव सम्प| दाम् ||७|| युग्मम् || प्राभृतं ते पुरस्कृत्य प्रणेमुर्मत्रिपुङ्गवम् । सोऽपि तेषां (तस्मै ददौ मानं, दानं मानाधिकं तथा ॥८॥ तस्याकारं तदालोक्य, पौरा गौरगुणोज्ज्वलम् । मञ्जनं सञ्जयामासुर्विस्मयानन्दवारिधौ || ९ || सन्मानं च प्रदानं च तस्मादैश्वर्यशालिनः । आसाद्य मुदिताश्चक्रुर्नगरे विविधोत्सवान् ||१०|| समहं प्राविशन्मध्येपुरं स पुरुषोत्तमः । बहिर्जगाम तत्कालं, कलिस्तु पिशुनैः सह ॥ ११ ॥ कुमारपालराजेन्द्र चैत्ये नखा जगत्प्रभुम् । आवासं विदधे मन्त्री, दुर्गान्तः सपरिच्छदः || १२ || पुराधिकारिणः प्राच्यान्, प्रपञ्चाश्चितचेतसः । आहूय बहुमानेन, सर्वानुर्वीश्वराज्ञया ॥१३॥ आयव्ययौ नरेन्द्रस्य, विलोक्य सचिवोऽखिलौ । तान् स्वाज्ञावर्त्तिनः | कृत्वा, स्वस्वस्थाने न्यवीविशत् ॥ १४॥ युग्मम् ॥ एकः कोऽपि वणिक्सूनुः, प्रसूनमृदुवाग्नयी। निष्णातः सर्वकार्येषु, विनयी शैशवादपि ||१५|| अग्निशौचं पुरोधाय सिचयं सचिवेशितुः । ववन्देऽथ पदाम्भोजं, गृहाङ्गगनिषेदुषः ॥ १६ ॥ युग्मम् ॥ कोऽसि कुत्रासि | ¥€3**$3* *88%*888888* X£3%%83
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy