SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् । **40 HR 3162 तृतीयः प्रस्तावः। ॥४०॥ *160813-*-*-*--*-*48*488 न्द्रभवनान्युच्चैश्चतुर्विंशतिम् , तापोत्तीर्णसुवर्णदण्डकलशालङ्कारतारश्रियम् । यः शत्रुञ्जयदेवसेवनमनाः शत्रुञ्जयाख्यं जिनप्रासादं धवलकनामनि पुरे निर्मापयामासिवान् ।।६०॥ उज्जयन्तावताराख्यं, चैत्यं चैव वि(तत्रैव)निर्ममे । त्रैलोक्यसुन्दरं नाम्ना, तेजःपालेन | तादृशम् ॥६१॥ यतः-अम्बिकादेवतादेशाद्रेवतेश्वरमन्दिरम् । वस्तुपालानुजश्चक्रे, शक्रेणापि सुदुर्द्धरम् ॥६२॥ एवं सहोदरौ प्रौढपुण्यकार्यकतत्परौ । सन्तुष्टाव(तुष्टावेष्ट)फलप्राप्त्य, कविः सोमेश्वरोऽनघः(ऽन्यदा) ॥६॥ पन्थानमेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव सरन्तौ । तौ भ्रातरौ संसृतिमोहवीरौ(चौरे), सम्भूय धर्माध्वनि सम्प्रवृत्तौ ॥६४॥ जनव्यामोहवल्लीयमिन्दिरा मन्दिरा| गता। मत्रिणा वस्तुपालेन, कल्पवल्लीव निर्मिता ॥६५।। श्लाघ्यः स एकः खलु वस्तुपालः, सर्वोत्तमः सर्वगुणाकरश्च । यस्यार्थिनो | वा शरणागता वा, नाशाविनाशाद्विमुखा ब्रजन्ति ॥६६॥ कुत्रापि नोपसर्गो, वर्णविकारोऽथवा निपातो वा । तेजःपालेन कृताऽपूर्वा व्याकरणस्थितिलोंके ॥६७॥ तस्मै तौ ददतः प्रीती, द्रम्मलक्षत्रयं क्षणात् । दक्षिणानां यतो लोके, दानेयत्ता न विद्यते ॥६॥ कियती पञ्चसहस्री, कियन्तो लक्षाश्च कोटिरपि कियती । औदार्योन्नतमनसां, रत्नवती वसुमती कियती॥६९॥ एवं जिनेन्द्रगृह| बिम्पसुसाधुसेवा-श्रीसङ्घपूजनसुपात्रपवित्रदानः । मन्त्रीश्वरौ त्रिदशपूरितकामितौ तौ, हर्षप्रकर्षमखिलेषु जनेष्वकार्टाम् ॥७॥ ॥४०॥ ॥ इति श्रीमहामात्यश्रीवस्तुपालचरित्रे धर्ममाहात्म्यप्रकाशके श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरि शिष्यश्रीमुनिसुन्दरसूरि श्रीजयचंद्र सूरिशिष्यपण्डितश्रीजिनहर्षगणिकृते हर्षाले श्रीतेजःपालावदातघूघुलमण्डलाधिपविजयवर्णननामा तृतीयः प्रस्तावः ॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy