________________
8884838-8483% *%*E8888888838
| प्रियाम् । उच्चैर्गोत्रफलप्राप्तिकल्पद्रुम धर्मकाम् ||४४ ॥ विदधे गुरुपादानां द्वादशावर्त्तवन्दनम् । महेभ्यश्रावक श्रेणिपुरोगामी विवे | कवान् ॥ ४५ ॥ युग्मम् ॥ ततो दुःस्थितलोकानां स स्वर्णश्रेणिवर्षणैः । दारिद्र्यानलसन्तापं, शमयन् गृहमाययौ ॥ ४६ ॥ देवपूजातिथित्यागभोजनाद्युचितक्रियाः । कृत्वाथैकासनासीनौ, परमानन्दमेदुरौ ||४७ || पीयूषास्वादसंवादसोदरां सोदरावुभौ । विदधानौ चिरं राज्यव्यापारोचितसत्कथाम् ||४८ || आर्यप्राणिगणश्लाघ्यपुण्यकार्यचिकीर्षया । अन्योन्यं चक्रतुः सारं, विचारं चतुराशयौ ॥४९॥ त्रिभिर्विशेषकम् ॥
|
गृहकूपी कृपणानां, लक्ष्मीर्व्यवहारिणां नगरवापी । व्यापारिणां तु सरसी, तरंगिणीव क्षितीशानाम् ||५० || मृत्युः शरीरगोप्तारं रक्षितारं धनं धरा । दुश्चारिणीव हसति, स्वपतिं पुत्रवत्सलम् ॥ ५१ ॥ लक्ष्मीः सर्पति नीचमर्णवपयःसङ्गादिवाम्भोजिनीसंसर्गा| दिव कण्टकाकुलपदा न कापि धत्ते पदम् । चैतन्यं विषसन्निधेरिव नृणामुज्झासयत्यंजसा, धर्मस्थाननियोजनेन सुधिया ग्राह्यं तदस्याः फलम् ॥५२॥ आवाभ्यां तदसौ सम्पन्नृपसेवालतोद्भवा । कृत्खा सत्पुण्यकृत्यानि, विधेया सफलाधुना ॥ ५३ ॥ जिनभवने जिनबिम्बे, जिनयात्रायां जिनेन्द्रमतशास्त्र । ग्राह्य नियोज्य तूर्ण, चपलरमायाः फलं कृतिभिः (कारंकारं ग्राह्यं, व्ययं रमायाः फलंकृतिभिः), ॥५४॥ इत्यालोच्य शुचिस्वान्तौ तौ तथा कर्तुमुद्यतौ । जातुचिद्धर्मकार्येषु, यद्विवेकी न मुह्यति ॥ ५५ ॥ शत्रुञ्जयावता - राख्यो, धवलकपुरे ततः । निर्ममे वस्तुपालन, प्रासादो नाभिजन्मनः || ५६ ॥ चतुर्विंशतितीर्थेश भवनैः परितो वृतम् । ज्योतीरसरत्न| मयबिम्बेन गुरुणा युतम् ॥५७॥ सौवर्णकलशोपेतम्, ध्वजराजिविराजितम् । कपर्दिदेवतादेशाद्विश्वाश्वर्यविधायकम् ॥५८॥ त्रिभिविशेषकम् । यतः - कपर्दियक्षसान्निध्याद्भवलक्ककपत्तने । शत्रुञ्जयं समुद्धृत्य पावनीमवनीं व्यधात् ॥ ५९ ॥ विभ्राणं परितो जिने
B%%83%88% 34838843&%88% 8483%