SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् । तृतीयः प्रस्तावः। ॥३९॥ | धवलः स्वामी समुद्रावधेः, श्रीमुद्राधिकृतः कृतः सुकृतिना येनाश्वराजात्मजः । यस्माद्विस्मृतिमाजगाम लिखितः स्रष्टुर्ललाटेषु यः, | श्रीकारस्तमसौ सतां वितनुते विश्वोपकारव्रती ॥३१॥ अस्ति स्वस्तिनिकेतनं तनुभृतां श्रीवस्तुपालानुजस्तेजःपाल इति स्थिति बलि| कृतामुर्वीतले पालयन् । आत्मीयं बहुमन्यते नहि गुणग्रामं च कामन्दकिश्चाणिक्योऽपि चमत्करोति न हृदि प्रेक्ष्यास्पदं वीक्ष्य यम् | ॥३२॥ स्थूललक्षाग्रणीहेनो भूमान् लक्षत्रयं ददौ । तदौचित्यपदे तस्म, मत्रिस्तुतिप्रसन्नहृत् ॥३३॥ ततो नृपं नमस्कृत्य, तदादेशान्नृपैर्वृतः । प्रौढद्विरदमारूढः, श्वेतच्छत्रविराजितः(सुश्वेतातपवारणः) ॥३४॥ (चलच्चामरसंशोभी, क्षोभयन्नभितोऽप्यरीन् । पदे पदे ददद्दानं, कीर्तिकल्लोलकारिषु । गुरुणा बन्धुना सार्द्धम् , निःस्वानध्वानबन्धुरम् । भवजयजयारावं, निजागारं समागमत् ) भव- के | जयजयारावबधिरीकृतदिङ्मुखः। तेजःपालो युतो भ्रात्रा, निजागारं समागमत् ॥३५॥ सानन्दाः सोदराश्चक्रुस्तस्य नीराजनोत्स| वम् । अपूरयन्महादानैः, सोऽपि तासां मनोरथान् ॥३६।। तेजःपालोऽन्यदा मन्त्री, गुरुपादनिनंसया । धर्मशालामुपायासीद् यो|ऽस्ति सीमारिजेतृषु(सीमा भीमारिजेतृषु)॥३७॥ तस्मै विनयनम्राय, धर्माशीर्वादपूर्वकम् । आतिथ्यं प्रथयन्त्येव, गुरखो धर्मदेशनात् ॥३८॥ इदमेव फलं प्रौढराज्यव्यापारभूरुहः । जिनेन्द्रशासनस्योचैः, सामय्या यत्प्रभावनम् ॥३९॥ प्रासादप्रतिमामहाध्वजमहापूजाप्रतिष्ठोत्सवैः, श्रीसङ्घानघभक्तितीर्थनमनैः दानैश्च मानातिगैः। श्रीजैनेन्द्रमतं प्रभावयति यः साम्राज्यवर्योदयो, विश्वोल्लासविधायिनी स पदर्वी प्रामोति पुण्याद्भुताम् ॥४०॥ राज्यव्यापारमासाद्य, यो न पुष्णाति सत्पथम् । एक एव भवेत्तस्य, भवो दुर्गतिगामिनः॥४१॥ स्यात्कस्याप्ययमेवैकः, परो लोकस्तु कस्यचित् । तावुभौ कस्यचिल्लोको, हतौ कस्यापि तावुभौ ॥४२॥ स्वशक्क्या श्रीजिनाधीशशासनं मत्रिपुङ्गव । त्वया प्रभावनीयं यद्भवेल्लोकद्वयोन्नतिः ॥४३॥ श्रुत्वेति देशनां मत्री, हृष्टः शिष्टजन ॥३९॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy